पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वानास्तिदास्येकातत्सदैवानवस्थितम् ॥ ११ ॥ यत्रकर्मकरीनास्तिसर्वकर्मकरीसदा ॥ नतच्छतंकिंकराणांकरोतिशुभतामपि ॥ १२॥ यदेकाकुरुतेदासीगृहस्थेनभृताहिसा ॥ बहुलोकाकुलोग्रामोदासीदासाकुलंगृहम् ॥ १३ ॥ बुद्विर्धर्माकुलायस्यतस्यचेतःकिमाकुलम्। यत्रभार्यागृहेदक्षादास्यःकर्मण्यनुव्रताः ॥ १४ ॥ भृत्यासोद्यमपरात्रिवर्गस्तत्रष्यते ॥ यद्यदिष्टतमंलोकेतत्तद्देयमितिश्रुतिः ॥१५॥ |एतद्विचार्यट्टद्येदेयादासीद्विजातये ॥स्थिरनक्षत्रसंयुतेसोमेसौम्यग्रहान्विते ॥ १६॥ दानकालंप्रशंसंतिसंतःपर्वणिवापुनः ॥ अलं कृत्ययथाशक्त्यावासोभिभूषणैस्तथा ॥ १७ ॥ ब्राह्मणायप्रदातव्यामंत्रेणानेनकौरव ॥ इयंदासीमयातुभ्यंभगवन्प्रतिपादिता ॥ १८॥ कर्मोपयोज्याभोज्यावायथेष्टभद्रमस्तुते ॥ दत्वाक्षमापयेत्पश्चाद्राह्मणंकांचनेनतम् ॥ १९ ॥ अनुव्रज्यगृहद्वारंयावत्पश्चाद्विसर्जयेत् ॥ अनेनविधिनादद्याकयित्वासुरालये॥२०॥ मखेचापिमहाराजप्रसिद्धेवाप्रतिश्रये ॥ सर्वकर्मकरीदत्वातरुणीरूपशालिनीम्॥२१॥प्राप्यते यत्फलंपुंभिःथार्थतत्केनवण्यते॥२२॥दासींसमीक्ष्यबहुशोगृहकर्मदक्षांयोब्राह्मणायकुलशीलवतेददाति॥विद्याधराधिपशतैरपिपूजितोऽसौ| लेोपत्रिलोकरमयाप्सरसांप्रयाति॥२३॥ इति श्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेदासीदानविधिवर्णनंनामैकसप्तत्युक्त रशततमोऽध्यायः ॥१७१॥४॥॥ युधिष्ठिरउवाच ॥ ॥ प्रपादानस्यमाहात्म्यंवददेवकिनंदन॥कथंदेयाकदादेयादानंतस्याश्चार्कफलम्। ॥१॥ ॥श्रीकृष्णउवाच ॥ ॥ अतीतेफाल्गुनेमासिप्राचैत्रेमहोत्सवे॥पुण्येऽह्निविप्रकथितेग्रहचंद्रबलान्विते ॥ २ ॥ मंडपंकारयेद्विद्वान्य नच्छायंमनोरमम्॥पुरस्यमध्येपथिवाकांतारेतोयवर्जिते॥३॥देवतायतनेवापिचैत्यवृक्षतलेऽपिवासुशीतलंचरम्यंचविचित्रासनसंयुतम्। |॥ ४॥ कारयेन्मंडपंभव्यंशीतवातसंहंदृढम्। तन्मध्येस्थापयेद्रत्यामणीन्कुंभांश्चशोभनान् ॥५॥ अकालमूलान्करकान्वत्रैराष्टिता नथ ॥ ब्राह्मणःशीलसंपन्नोवृत्तित्वायथोचिताम्॥६॥प्रपापालप्रेकर्तव्योवहुपुत्रपरिच्छदः॥पानीयपानमश्रांतंयकारयतिमानवान् ॥७॥ १ तिष्ठति-इ० पा० । २ शोभनेशलाञ्छने-इ० पा० । ३ गौरिष-इ० पा० । ४ अश्रुते-इ० पा० । ५ कस्याः-इ० पा० । ६ अथवा-३, तथा इ० पा० । ७ शीतवातसहम्-इति पाठे शीतवाताभ्यां मह उत्सवो यस्मस्तमित्यर्थः। ८ भूतिम्-इ० पा० । ९ तु कतव्यः-इ०पा० ।