पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एवंविधांप्रपांकृत्वाशुभेऽह्निविधिपूर्वकम् ॥ यथाशक्यानरश्रेष्ठप्रारंभेभोजयेद्विजान् ॥ ८ ॥ ततश्चोत्सर्जयेद्विप्रान्मंत्रेणानेनमानवः ॥||उ०४ |प्रपेयंसर्वसामान्याभूतेभ्यःप्रतिपादितां ।॥ ९॥ अस्याःप्रदानात्पितरस्तृप्यंतुििपतामहः ॥ अनिवार्यतोदेयंजलंमासचतुष्टयम् ॥ १०॥ ||०: ३॥|त्रिपक्षवामहाराजीनांजीवनंपरम्॥ गंधाठवंसुरसंशीतंशोभनेभाजनेस्थितम् ॥ ११ ॥ प्रदद्यादप्रतिहतंमुखंचाँनवलोकयन्। प्रत्यहं कारयेत्तस्यांभोजनंशतिोद्विजान्॥१२॥अनेनविधिनायस्तुग्रीष्मोष्मशोषनाशनम् ॥ पानीयमुत्तमंदद्यात्स्यपुण्यफलंशृणु ॥ १३॥ |सर्वतीर्थेषुयत्पुण्यंसर्वदानेषुयत्फलम् ॥ तत्पुण्यफलामोतिर्वर्देवैमुपूजितः ॥ १४ ॥ पूर्णचंद्रग्रतीकाशंविमानंधिरुह्यच । यातिदेवेन्द्रनगरेपूज्यमानोऽप्सरोगणैः ॥ १५ ॥विंशत्कोट्योहिवर्षाणांयक्षगन्धर्वसेवितः ॥ पुण्यक्षयादिहागत्यचतुर्वेदोद्विजोभवेत् ॥| ॥१६॥ ततःपरंपद्यातिपुनरावृत्तिदुर्लभम् ॥ प्रपादानासमर्थेनविशोषादमीप्सता ॥ १७ ॥ प्रत्यहंधर्मघटकःकर्पटवेष्टिताननः । ब्राह्मणस्यगृहेनेयःशीतामलजल:ाचिः ॥ १८ ॥ तस्यैवोद्यापनंकायैमासिमासिनरोत्तम ॥ मंडकावेष्टिकाभिश्चपकानैःसार्वकार्मिकैः ॥ १॥ १९॥ उदिश्यांकविष्णुब्रह्माणंकुरुनंदन। सिललंप्रोक्षयित्वातुमंत्रेणानेनमानवः॥२०॥एर्षधर्मघटोदत्तोब्रह्मविष्णुशिवात्मकः। अस्यप्रदानात्सकलाममसंतुमनोरथाः॥२१॥इतिधर्मघटानमंत्रःlअनेनविधिनाथस्तुधर्मकुंभंप्रयच्छति ॥ प्रपादानफलंसोऽपिप्राप्तोतीह नसंशयः॥ २२॥ धर्मकुंभप्रदानेऽपियद्यशक्तःपुमान्भवेत् ॥ तेनाश्वत्थतरोमूलंसेच्यांनत्यंजितात्मना ॥२३॥ अश्वत्थरूपीभगवान्ग्री यतांमेजनार्दनः॥इत्युचार्यनमस्कृत्यप्रत्यहंपापनाशनम्॥२४॥यकरोतिरोलेसेकंमासचतुष्टयम्॥प्तोपितत्फलमाझेतिश्रुतिरेषासनात|; नी२५lसुस्वादुशीतसलिलाकुमनानीचप्रतेिपुरस्यपथिपांथसमाजभूमौ॥यस्यप्रपाभूतिसर्वजनोपभोग्याधर्मोत्तरःसखलुजीवितजी लोके॥२६॥इति श्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेप्रपादानविधिवर्णनंनामद्विसप्तत्युत्तरशततमोध्यायः॥१७२॥४॥ १ प्रतिपाद्ये-इ०प्रतिपादयेत्-इ० च पा० । २ प्रतिपादयेत्-इ०पा०॥ ३ जीविनाम्-इ०पा० । ४ वान विलोकयेत्-इ० पा० । ५ स्वर्णकुं| #॥१५ भप्रतीकाशम्-इ० पा० । ६ ब्रह्मघटः-३०पा० ॥७ मासचतुष्टयम्-इ०पा० ।