पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ युधिष्ठिरउवाच॥अििष्टकाक्थंदेयाशिशिरशीतभीरुभिः॥सर्वसत्वोपकारायकरुणीकृतमानसैः॥ १॥ ॥ श्रीकृष्णउवाच॥ ॥ अग्रिष्टिकामहंपार्थकथयामिनिवोधताम् ॥ यथायेनविधानेनसर्वसत्वसुखप्रदाम् ॥ २ ॥ आदौमार्गशिरेमासिशोभनेदिवसेशभाम् ॥ अग्रिष्टिकांकारयित्वासुखासनवर्तीशुभाम् ॥३॥ देवांगणेपथेगेहेविस्तीर्णेचत्वरेथवा ॥ उभयोःसंध्ययोकृत्वासंशुष्कंकाष्ठसंचयम् ॥४॥ ततःप्रज्वालयेदहुित्वायातिभिकमात्। अनेनविधिनाहुत्वाप्रत्यहंज्वालयेत्ततः॥५॥यदिकश्चित्क्षुधार्थास्याष्ट्रोज्यूतस्मैप्रकल्पयेत्। सुखासीनोजनस्तत्रविशीतोविज्वरस्तथा ॥ ६॥ यःकरोतिकथाःपार्थनता:शक्यामयोदितुम् ॥ राजवार्ताजनवातायादकाश्चत्रिजेच्छया । १॥७॥ वदेलोकसुखासीनेोनकनपिनिवार्यते । अनेनविधिनायतुद्द्यादििष्टकांनरः ॥८॥ तस्यपुण्यफलंराजन्कथ्यमानंनिबोधमे ॥ विमानेचार्कसंकाशेसमारूढोमहाधने ॥९॥ षष्टिवर्षसहस्राणिषष्टिवर्षशतानिच ॥ हर्षितोऽत्यंतसुखितोब्रह्मलोकमहीयते ॥ १० ॥ रकाष्ठवतींप्रदद्युः ॥ हेमंतशैशिरऋतौसुखदाजनानांकायाग्दीपनमलंपुनरावति ॥ १२॥ इतिश्रीभविष्येमहापुराणेउत्तरपर्वाणश्री कृष्णयुधिष्ठिरसंवादेअगिष्टिकादानविधिवर्णनंनामत्रिसप्तत्युत्तरशततमोध्यायः ॥ १७३ ॥ ॥ छ ॥ ॥ युधिष्ठिरउवाच ॥ ॥ बहूप्रदानंगोदानंत्वत्तविश्रुतंमया॥भूमिदानस्यमाहात्म्यंििचैवावधारितः॥१॥सांप्रतंयदुशार्दूलविद्यादानस्यावधिःlतमहंश्रो १)तुमिच्छामिकथयस्वजनार्दन ॥२॥श्रीकृष्णउवाच॥विद्यादनविधिवक्ष्येयाथातथ्येनतेऽधुना॥ यथाद्यंफलंयूचदत्नकुरुनंदन ॥३॥ शुभेद्विविप्रकथितेगोमयेनसुशोभूनम् ॥ कारयेन्मंडलंट्टियंचतुरस्रसमंततः ॥ ४ ॥ पुष्पप्रकरसंछस्वस्तिकाििवभूषितम् ॥ पुस्तकंतत्रसंस्थाप्यगंधपुष्पैःसमर्चयेत् ॥५॥ सौवर्णीलेखनीकार्यारौप्यंचूमषिभाजनम् ॥ लेखकंपूजयित्वातुआरंभंकारयेत्सुधीः॥६॥ विनीतश्चाप्रमत्तश्चततःप्रभृतिलेखकः ॥ मात्रानुस्वारसंयुतंपर्दच्छेदसमन्वितम् ॥ ७ ॥ समानिसमशीर्षाणिवर्तुलानिधनानिच ॥ १ कारयेतु-इ०पा० । २ दृढाम्-इ०पा० । ३ तस्य-इ०पाः ।४ मंडपम्-इ०पा० । ५विप्रमाकारयेत्-इ० पा० । ६ पदबंधसमन्वितम्-इ० पा० ।।