पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नामाणाश्तेवहिश्वराः ॥ १९॥ तस्माद्वहिश्चरप्राणैरात्मायोज्यःसदाबुधैः ॥ द्रव्याणामुत्तमंलोकेकांचनंसार्वकामिकम् ॥ २० ॥ "|अपत्यंसुमुल्यस्यज्येष्टचैवैविभावसो ॥ तेनार्द्धयआत्मानंतोलयेत्प्रयतोबुधैः ॥ २१ ॥ विधूयसर्वपापानिसधोदव्यतनुर्भवेत् ॥ एतत्पुलस्त्यमुनिनाऋषीणांपार्थिवस्यच ॥ २२॥ समाख्यातंतृपश्रेष्ठतेभ्यश्चतन्मयाश्रुतम् ॥ युधिष्ठिरउवाच ॥ तुलापुरुपदानस्य विधानंपरमेश्वर ॥२३॥ कथयस्महाभागमभक्तांनुकंपया ॥ श्रीकृष्णउवाच॥ शृणुष्वावहितोराजविधानंगदतोमम॥२४॥तुलापुरु पांज्ञस्यदानस्येहनृपोत्तम। व्यतीपातेऽयनेचैवकार्तिक्यविषुवेतथा ॥२५॥चंद्रसूर्यग्रहेपैद्धामाध्यांवानृपसत्तम ॥ जन्म ग्रहपीडासुत थादुःस्वप्रदर्शने॥२६॥यावाजायतेवितंतदादेयमिदंभवेत्॥अनित्यंजीवतंयस्माद्वपुश्चातीवचंचलम्॥२७केोषुचगृहीतसन्मृत्युनाधर्म माचरेत्तस्मादैवजायेतश्रद्धादानंप्रतिग्रभो॥२८॥ तदैवदानकालस्यात्कारणहियतोममlतीर्थायतनेगोष्यथवाभवनांगणे॥२९॥ मंडपंकारयद्विांश्चतुर्भद्रानंबुधःiआशाखाविांदव्यंग्रागुदग्रवणदृढम्॥३०॥षोडशानिमात्रंचपताकाभिरलंकृतम्॥तन्मध्येकारये। स्मिाच्छूितांशुभाम्॥३॥चतुरांसमंताचसाप्तहस्तांसुशोभनाम्। तस्यामध्येतुट्टियांस्थापयििधपूर्वकम् ॥३२॥हस्त यंचनिखनेचतुर्हस्तोच्ळूितांबुधः ॥ स्तंभद्वयंमहाराजस्थापयेसुदृढंनवम् ॥३३॥ चंदनःखदिरोविल्लाकवेंगुदस्तथा ॥ हिंदुको देवदारुश्चश्रीपर्णश्चाष्टमस्मृतः॥ ३४॥ इत्यष्टौवृक्षजातीयाःस्तंभास्तेपरिकीर्तिताः ॥ अन्यश्चापभवेक्षसारज्ञोपाकिस्तथा॥३५॥ सुनिश्चलंतकृत्वातिर्यकाष्ठमथोपरि ॥ न्यसेतदृक्षजातीयंचतुर्हस्तंप्रमाणतः ॥ ३६ ॥ समानजातुिलांतन्मध्येयोजयेदृढम्। १ यजमानोपिरनभाक्-इ० पा० । २ आत्माशोध्यःसदावैः-इ०, भनोयोज्यःसदाबुधैः-इ० च पा० । ३ ततु-इ०, तद्वि-इ० च पा० । ४ पुरुषोत्तम-३० पा० । ६ भैक्या-इ० पा० । ६ तुलापुरुषदानस्य युतमस्य-इ० पा० । ७ वाथ-इ० पा० । ८ घोषेषु-इ० पा० । १ चतुर्भद्रासनम्-इ०पा०| १०हतमात्रोच्छ्याम्-इoपा०। ॥१७