पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

|षण्णवत्यंगुलादिव्यासमग्रालोहपाशिका॥ ३७॥ कृष्णलोहमयौतैस्यांकणीचापप्रकूल्पयेत् ॥ तुलापुरुषसंज्ञस्तुमध्येकार्यःपुमान्भवेत् |॥३८॥ एवंविधांतुलांकृत्वानानारत्नैर्विभूषिताम् ॥ चंद्दनेनानुलिसांगांवत्रालंकाराग्रिहाम् ॥३९॥ स्तंभौचवस्रसंयुतोपुष्पमालाव विनौ ॥ चंदनेनानुलिप्तांगनानारत्नैरलंकृतौ ॥४०॥ कुंडानेिचात्रचत्वारियोंनियुक्तानिकारयेत्॥हस्तमात्रप्रमाणानिमेखलात्रयांतेिच ॥१ ॥ ४१ ॥ पूर्वोत्तरस्तमितावेदिकार्यासुशोभना। लोकूपालमुहाणांचपूजात्रविधीयते॥ ४२॥ अर्चनंचतत्रैवविरंच्यच्युतयोर्तृप॥ १शंकरस्यभवेत्कार्यमाल्यवस्रफलाक्षतैः ॥ ३॥ तोरणानिचकॉर्याणिक्षीरवृक्षोद्भवनिच् ॥ चतुर्द्धरेषुसंस्थाप्याकुंभाभ्क्पू छाननाः।। |॥ ४४ ॥ पंचरत्नसमायुक्ताःसप्तधान्योपरिस्थिताः॥ऋग्वेदपाठकौटौचपूर्वकुंडेनियोजयेत् ॥ ४५ ॥ यजुर्वेदविदौयाम्यपश्चिमेसामवेदि|} नौ।॥ अथर्वणावुत्तरतोनवमोधदेशकः ॥ ४६॥ अत्रैवकेचिदिच्छंतिऋषयःषोडशात्विजः॥ ताम्रपात्रद्वयंदेयमेकैकस्यतथासनम्॥४७॥ होमद्रव्याणसर्वाणितिलाज्यंसमिधस्तथा।। खुवाक्षुचश्शस्त्राणिविष्टस्कुसुमानिच॥ ४८॥लोकपालामुवर्णास्तुपताका:परितःशुभाः। महाध्वजंचवीयात्पंचवर्णवितानृकम् ॥ ४९॥ एतत्सर्वसमादृत्यपुण्येऽहनिविचक्षणः॥ वकिब्राह्मणै:सासर्वशिल्पविशारदः ॥५०॥ संपूर्णयजमानायद्ये द्यज्ञमंडपम् ॥ यजमानस्तःप्राज्ञशुझांबरधुरःशुचिः ॥ ६१ ॥ शंवतृर्यनिनादेनवेद्ध्वनिरवेणच ॥ प्रक्षि ॐयमायनमः ॥ एह्येहिरक्षोगणनायकस्त्वविशालवेतालपिशाचसंधैः ॥ माध्वरंपाििपशाचनाथलोकेश्वरस्त्वंभगवन्नमस्ते ॥ ५६॥ ॐनिर्वतयेनमः॥एोहियादोगणवारिधीनांगणेनपर्जन्यसंहाप्सरोभिः ॥विद्याधरेंद्रामरगीयमानपात्विमस्मान्भगवन्नमस्ते ॥५७॥ ॐवरु | १ दिव्यौ-इ०पा० । २ हस्तमात्रा-इ०पुस्तकद्वये पा०। ३ अर्धार्चनम्-इ०पा० ।४ दिव्यानि-इ०पा० । ५ यज्ञमंडलम्-इ०५० । ६ अप्रमेय-इ०पा० । १७ सदाप्सरोभिः-३०पा० ।