पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पु']णायनमः॥ एह्येहियज्ञेममरक्षणायमृगाधिरूढःसहसिदसधैः॥प्राणाधिपकालकवेसहायोगृहाणपूजांभगवन्नमस्ते ॥५८॥ ॐवायवेनम|| १एोहियज्ञेश्वरय ऐद्येििवधेश्वरविश्वमूर्तेत्रिशूलवांगधरेणसाम् ॥ लोकेनभूतेश्वरयसिद्धवैगृहाणपूजांभगवन्नमस्ते ॥६० ॥ ॐईशानायनमः॥ एहिपातालधराधरेंद्रनागांगनाकिन्नरगीयमान ॥ यक्षोरगेंद्रामरलोकसाकमनंतरक्षाध्वरमस्मदीयम् ॥ ६१ ॥ ॐअनंतायनमः ॥ः [एद्येििवश्वाधिपतेमुनींद्रलोकेशसापितृदेवताभिः ॥विशाध्वरांतःसततंशिवायपितामहस्त्वंसततंनमस्ते ॥ ६२॥ ॐत्रह्मणेनमः॥ वैलोक्येयानिभूतानस्थावराणिचराणिच ॥ ब्रह्मविष्णुशिवैभाक्षांकुर्वतुतानिमे ॥ ६३ ॥ देवदानवगंधर्वायक्षराक्षसपन्नगाः । ऋषयमूनवोगावोदेवमातरएच ॥ ६४॥ सर्वेमांध्वरेरक्षांप्रकुर्वतुमुदाविताः॥इत्यावाह्यसुरान्दद्याविाभ्यकंठभूषणम् ॥ ६५ ॥ कुंडलानचमानिसूत्राणिकटकाचि ॥ तयांगुलिपत्रािणिासांसिकुसुमानिच ॥६॥ द्वगुणंगुरवेदद्यादूषणाच्छादनादिकम् ॥ |आधारावाज्यभागोतुपूर्वत्वाविचक्षणः ॥६७॥ प्रणवादिस्वनामाचस्वाहांतोहोमउच्यते॥होमसुराणांकर्तव्योयेचैवात्रप्रतिष्ठित६८ ग्रहाणांलोकपालानांशिवकेशावयोस्तथा ॥ वनस्पतिभ्योब्रह्मणेहोमःकार्योयथेच्छया ॥ ६९ ॥ तोमंगलाब्देनस्थापितोवेदमंगलैः। विप्रदक्षिणमावृत्यगृहीतकुसुमांजलिः ॥ ७० ॥ शुकुमाल्यांवरोभूत्वातांतुलामभिमंत्रयेत् । नमस्तेसर्वदेवानांशक्तिस्त्वंसत्ये मास्थिता ॥ ७१ ॥ साक्षिभूताजगद्वात्रिनिर्मिताविश्वयोनिना ॥ एकतःसर्वसत्यनितथानृतशतानिच ॥ ७२ ॥ धर्माधर्मभृतां | १ कालविधेः सहायः-इ० पा०। २ एहि यज्ञश्वर शूलपाणे ईशानचापासिधरप्रवीर ॥ वृषाधिरुटः सगणः सहाय माध्वरं पाहि नमोनमस्ते-इ०पा० अत्रापि 'यज्ञश्वर' इत्यस्य स्थाने पुस्तकांतरे 'सर्वेश्वर इति पाठ उपलभ्यते । ३ रक्षोनगेंद्रामरलोकसार्द्धम्-इ० पा० । ४ लोफेन-इ० पा० || ५ सर्वे मखाश्च मे-इ० पा०॥ ६ द्विजोत्तमः-३०पा०। ७दैवमंगलै-३० वेदपुंगवैः-३०च पा०। ८शुक्माल्यधरो भूत्वा-३० पा०। ९ सर्वम्-३०॥ पा० ।१० सर्वसत्वानि-इ० पा०।११धर्माधर्मकृताम्-३०पा०।