पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

फलैश्नारिकेलावेदीपके कुंभपूजनम्॥२३॥ वस्तिवाचनकंचैवकारयेतदनंतरम्। क्रमेणानेनशनकैरकिर्यप्रयोजयेत् ॥ २४ ॥ अदूितमितिह्यपूिर्वमेवनिधापयेत् ॥ हिरण्यगर्भसमितिब्रह्मासननियोजनम् ॥ २९ ॥ कपोतसुप्रणीतेनमंत्रेणविनिवेशयेत् । कृत्वाचावरणंवहेराज्यसंस्कारमेवच ॥२६ ॥ अथचासादयेद्दव्यैर्यथावत्सप्रयोजनम् ॥ ततःपुरुषसूक्तनपायसश्रपणंभवेत् ॥ २७॥ अभिघार्याथसंसिद्धतथासंस्थापयेदुवि। अष्टादशप्रमाणेघमान्दद्याद्थशमीमयान् ॥ २८॥ पालाशीःसमिधःसतथासप्ततिदापयेत् ॥ आधारावाज्यभागौतुहुत्वापूर्वक्रमेणतु ॥२९॥जुहुयादाहुतीसप्तजातवेदसइत्यूचा। स्थालीपाकूस्यजुहुयात्पुनर्वजातवेदसा।। ३० ॥ त्रेभ्यस्ततःस्वाहाप्तविंशद्थाहुतीः ॥३२॥ यत्कूर्मणेजुिहुयात्ततस्टिकृतंपुनः॥ ग्रहोमस्ततःकार्यस्तिलैराज्यतैिः ॥३ ॥ प्रायश्चित्तोडुत्वाहोमकर्मसमापयेत् ॥ ततस्तुतूर्यनिर्षेपैःकाहलाशंखनिःस्वनैः ॥ ३४ ॥ यजमानस्यकर्तव्योह्यभिषेकेौद्विजोत्तमैः ॥| काश्मर्यवृक्षसंभूतेभद्रेभद्रासनेस्थितम् ॥३९॥वेद्मिध्यगतंकृत्वादुनिमित्तशांतये ॥ पंचभूिकलशेपूर्णेत्रेभिर्यथाक्रमूम् ॥३६॥ सहस्राक्षेणप्रथमंततश्चैवशतायुषा ॥ सजोषसाचइन्द्रेििवश्वानीत्यभिरेवच ॥ ३७॥ ऋतवात्वितिचततःस्रापयेयुःसमाहिताः ॥ तो दिशांवालंद्द्याद्विचित्रान्नसमायुतम् ॥३८॥ नमोस्तुसर्वभूतेभ्यशतिमंत्रमुदाहरन् ॥ स्रातल्यब्राह्मणाःसर्वेपठेयुःशांतिमुत्तमाम् ॥३९॥ शांतिोयेनधारांचपातयित्वासमंततः ॥ पुण्याहवाचनंकृत्वाशांतिकर्मसमापयेत् ॥ ४० ॥ क्षिििहरण्यंवासांसिायनान्यासनानिच ॥ विप्रेभ्योदक्षिणांदद्याद्यथाशक्याविमत्सरः ॥ ४१॥ दीनानाथविशिष्टभ्यःश्रोत्रियेभ्यश्चदापयेत् ॥ भोजनंशोभनंदत्वातःसर्वप्रसिद्धयः ति ॥४२॥ आयुञ्चलभतेदीर्घशविजयतेक्षणात्। दुर्गाणिचास्यसिद्धयन्तिपुत्रांश्चलभतेशुभान् ॥ ४३॥ यथाशस्रप्रहाराणांकवचं वारणंभवेत् ॥ तथादैवोपघातानांशान्तिर्भवतिवारणम् ॥ ४४॥ अहिंसकस्यदांतस्यधर्मार्जितधनस्यच ॥ द्यौदाक्षिण्ययुक्तस्यसवेंसानुः | १ येन यत्सप्रयोजनम्-इ०पा । २ पुनः-३०पा० । ३शुभैर्जलैः-इ०पा० । ४ समाहिताः-इ० पा० । ५ दद्यावेंव युधिष्ठिर-इ०पा० । ६ द्यामा } णिक्ययुक्तस्य-इ० पा० ॥