पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नहितार्थायमहादुस्तरतारिणीम् ॥ १॥ नृपाभिषेकेसाकार्यायात्राकालेनृपस्यतु ॥ दुस्वोदुनिमितेचग्रहँवैगुण्यसंभवे ॥ २ ॥उ०१ विद्युदुल्कानिपातेचजन्मक्षंग्रहदैवते ॥ केतूदयेऽथसंजानिपतेक्षितिकम्पने ॥ ३ ॥ प्रसूतोमूलगण्डान्तेयमलस्यतुसंभव ॥ छत्रा णांचध्वजानांचस्वस्थानात्पतनेभवि ॥ काकोलूककपोतानांप्रवेशेवेश्मनस्तथा ॥ ४॥ क्रूरग्रहाणांवक्रत्वजन्मादिषुांवंशषतः ॥ जन्म निद्वादशेचैवचतुर्थेवाष्टमेतथा ॥ ५ ॥ यदास्युर्गुरुमंदाऽऽरासूर्यश्वविशेषतः ॥ युद्धेग्रहाणांसर्वेषांसूर्यशीतांशुकीलके ॥ ६ ॥ |वस्रायुधगवाथेषुमणिकेशविनाशने ॥ यद्यग्रपरिदृश्येतरावाद्रिधनुस्तथा ॥ ७ ॥ वेश्मनश्चतुलाभंगभेष्ववतरीषुच ॥ खी न्दोरुपरागेषुमहाशांतिप्रशस्यते ॥ ८ ॥ सर्वाणिदुनिमित्तानिप्रामंयान्तिसर्वथा ॥ तांकुर्युब्रह्मणापंचकुलशीलसमांन्वताः ॥ ९ ॥ चतुर्वेदान्नेिवेदाश्चद्विवेदाश्चापिांडव। आथर्वणविशेषेणबचायजुःसंयुताः ॥ १० ॥ शुचयःश्रुतसंपन्नाजपहोमपरायणाः ॥ कृच्छू पाराकनक्ताधेःकृतकायविशोधनाः ॥ ११ ॥ पूर्वमाराध्यमंत्रैस्तुप्रारभेतक्रियांततः ॥ दशद्वादशाहस्तंवामंडपंकारयेच्छुभम् ॥ १२॥ तन्मध्येदिकांकुर्याचतुर्हस्तप्रमाणतः॥ आमेय्यांकायेत्कुंडंहस्तमात्रंसुशोभनम्॥१३॥ मेखलात्रयसंयुतंयोन्याचाििवभूषितम् । |बद्धचन्दनमाउंचतोरणालंकृतंतथा ॥ १४॥ गोमयेनोपलिोचमंडपेतुद्विजातयः॥ शुक्राम्बरधरास्नाताःशुक्रुमाल्यानुलेपनाः॥ १५॥ ॥ ततश्चपञ्चकलशांस्तस्यांवेद्यांनियोजयेत् ॥ आत्रेयादिषुकोणेषुपञ्चमंमध्यतस्तथा ॥ १६ ॥ अष्टम्रालंकृतेपत्रेतपछवशोभिते । अपामार्गफलवतींन्यग्रोधोढुंवरौतथा ॥ पृक्षाश्वत्थकपित्थांश्चप्रियंगुचूतपछवान् ॥ १९ ॥ हस्तिदंतमृदंचैवकोणकुंभेषुनिक्षिपेत् ॥ पुण्यतीर्थोदकाचधान्यंगव्यंचमध्यमे ॥२० ॥ कूचैवाचमितीदंचवह्निकुंभाभिमंत्रणम् ॥आशुशिानोमन्त्रेणमन्त्रर्णवायुगोचरे॥२१॥ ईशावास्यंचतुर्थस्यकुंभस्याभिमंत्रणम् ॥ मध्यमेतुजाव्यारुद्रकुंभेभोद्भवाः ॥ २२ ॥ गंधपुष्पाक्षतैर्वत्रैर्नेवेवैर्घतपातैिः ॥ | १चामराणां च-३० पा० । २ सूर्यस्य-इ० पा० । ॥१४