पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तदादशगुणःकार्यकोटिहोमोविजानता। विप्राणांद्वेशातेतत्रसुविभज्यनियोजयेत्॥६३॥ तेऽपिविज्ञानशीलाःस्युर्वेतवंतोजितेन्द्रिया । यत्रकुंडद्वयंकृत्वाविभज्यचविभावसुम् ॥६४॥होमंकुर्युद्विजाभूयःसंस्कृत्यविधिपूर्वकम् ॥ ३ातंतत्रनियोज्यंस्याद्विप्राणांप्रविभज्यवै॥६५॥ मासेवाथद्विमासेवायथाकालेद्युपस्थिते ॥ एवंचद्विमुखंकार्यकोटिहोमोविचक्षणैः ॥ ६६ ॥ यदातुस्वेच्छयायज्ञयजमानःसमापयेत् ॥ कालेनबहुधाराजंस्तदाचैकमुखोभवेत् ॥६७॥ एककुंडस्थितोवह्निरेकचित्तै:समाहितैः ॥ यथालाभस्थितैर्विप्रैज्ञांनशीलैर्विचक्षणैः ॥६८॥ नसंख्यानियमश्चाब्राह्मणानांनरोत्तम ॥ नकालनियमञ्चैवस्वेच्छायज्ञसउच्यते ॥ ६९ ॥ आवृत्त्यासर्वकाम्स्यचातुर्मास्यानुकर्मवत्। तदप्रसक्तौकर्तव्योयज्ञोऽयंसर्वकालिकः ॥ ७० ॥ अयमेकमुखोराजन्कालेनहुनाभवेत् ॥ बहुविन्नश्चकालेनूतस्मात्संक्षेपमाचरेत् ॥ ॥ ७१ ॥ यतोहिचित्तवित्ताद्यमायुश्चैवास्थिरंसदा ॥ अतःसंक्षेपतकार्यधर्मकार्यप्रास्यते ॥७२॥ ततःसमाप्यज्ञेतुकारयेत्सुमहोत्सवम् ॥ शंखतूर्यनिनादेनब्रह्मघोषस्वनेनच ॥ ७३ ॥ ततस्तुदृक्षयेद्विप्रान्होर्तुश्श्रद्धयान्वितः ॥ निष्कैश्चकंकणैश्चैवकुंडलैर्विविधैर्तृप ॥ ७४ ॥ गोशतंचैवदातृव्यमानांचशतंतदा ॥ सहपंचसुवर्णस्यसर्वेषामपिापयेत् ॥ ७५ ॥ ग्रामैर्गजैरथैरश्वैपूजयेचपुरोहितम् ॥ दीना न्धकृपणान्सर्वान्वस्रायैश्चापिपूजयेत् ॥ ७६ ॥ ततश्चावभृथंस्नायातैर्घटैःपूर्वकल्पितैः ॥ लक्षहोमोकमंत्रेणसदाविजयकारिणा॥ ७॥ एवंसमापयेद्यस्तुकोटिहोमखंशुभम् ॥ तस्यारोग्यंतिपुत्रराष्ट्रवृद्धिस्तथैवच ॥ ७८ ॥ सर्वपापक्षयश्चैवजायतेनृपसत्तम ॥ अना वृष्ट्रिभयैचैवउत्पातूभयमेवच ॥ ७९ ॥ दुर्भिक्षंग्रहपीडाचप्रायातिभूतले । एतत्पुण्यंपापहरंसर्वकामफलप्रदम् ॥ सनत्कुमा रमुनिनापार्थिवायनिवेदितम् ॥ ८० ॥ सर्वोपसर्गशमनंभवनेवनेवायेकारयन्तिमनुजानृपकोटिहोमम् ॥ भोगानवाप्यमनसोभिः मतान्प्रकामंतेयांतिशक्रसदनंसुविशुद्धसत्वाः ॥ ८१ ॥ इति श्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेकोटिहोमविधि वर्णनंनामद्विचत्वारिंशदुत्तरशततमोऽध्यायः ॥१४२॥४॥ ॥श्रीकृष्णउवाच॥ ॥ महाशांतिप्रवक्ष्यामिहादेवेनभाषिताम् ॥ पार्थिवा १ सुविभाव्यवियोजयेत्-इ०पा० ।