पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पार्थिव॥४०॥एकजिनामथैकंततस्मतंसर्वकामदमtधूमायमानेनवृथाहोतव्यंज्वलितेनले॥४१॥ऋभिपूर्वामुखैहॉमोयजुर्भिश्चांतरासु ब्रह्माणंपूर्वमप्येतत्सर्वपश्चात्समाचरेत् ॥ होगोव्यातिभिश्चैवसर्वस्तत्रविधीयते ॥४४॥प्रणवादिभिस्तलिंगैःस्वाहाकारांतयोजितेः॥ जुहुयात्सर्वदेवानांवेद्यायेवोपकल्पिताः ॥४५॥ एवंप्रकल्पयेद्यज्ञकोटिहोमाल्यमुत्तमम्॥तिलाःकृष्णाघृताभ्यक्ता:किञ्चिद्यवसमावत् ॥ । पूर्णाहुत्यसमाख्याताकोटिहॉमेनराधिप ॥ ४८॥ सहस्राणिनृपश्रेष्ठदाशास्त्रविशारदैः । प्रारंभदिनमारभ्यब्राह्मणैवाभिः ॥४९॥ भाव्यंसयजमानैस्तुअथवासपुरोहितैः ॥ क्रोधलोभाद्यदोषावर्जनीयाप्रयत्नतः ॥ ५० ॥ यजमानेनराजेन्द्रसर्वान्कामानभाप्सत् | त्रेषुकथ्यते ॥ कोटिहोमस्यसंक्षेपंवदमेब्रह्मसंभव ॥ ५४ ॥ ॥ सनत्कुमारउवाच ॥ ॥३शतानोदशामुखोद्वमुखेकमुखस्तथा ॥ चतु विंधोमहाराजकोटिोमोविधीयते ॥ ५॥ कार्यस्यगुरुतांज्ञात्वानैवैकुर्यादपर्वणः ॥ यथासंक्षेपतःकार्यकोटिहोमस्तथाश्रृणु ॥९६॥ कृत्वाकुंडशातंदिव्यंयथोतंहस्तसंमितम् । एकैकस्मिस्ततःकुंडेशतंविप्रात्रियोजयेत् ॥ ५७ ॥ सद्यःपक्षेतुविप्राणांसहस्रपरिकीर्तितम् ॥ एकस्यानप्रणीत सर्वतरिभृतेि॥१८॥होमकुर्युदासकुण्डेकुण्डेयथोदितम्। यथाकुंडवहूवेपिराजसूयेमाक्तो ॥५९॥ क्रियतेक्षियंव्याकुलेकार्यगौरवात्॥११॥ शताननसविज्ञेयकोटिोमोनसंशयः॥ स्वल्पेरोभिकार्यस्याद्वषोकालांद्कंपिा॥१२॥ १ कृत्वा-३० पा० । २ ब्रह्मचारिभिः-इ० पा० । ३ नैष्कर्यमथ कर्मणः-इoपा० ।