पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग्रहाग्रहाः॥ ४५॥ अर्थान्समर्थयतिवर्दूयतेचधर्मकामंप्रसाधयतितस्यपिनष्टिपापम् ॥ यकारयेत्सकलदोषहरींसमर्थाशांतिप्रशांतट्टद उ०१४ यःपुरुषसदैव ॥ ४६ ॥ इति श्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेमहाशांतिविधिवर्णनंनामत्रिचत्वारिंशुदुर अ० १ शततमोऽध्यायः॥१४३ ॥४॥ युधिष्ठिरउवाच॥ ॥ शांतिकथयदेवेशगणनाथस्यमेवभो ॥ यांकृत्वासर्वदुर्गाणितस्तेमानवो | लाम् ॥ १ ॥ ॥ श्रीकृष्णउवाच ॥ ॥ शांतिवक्ष्यामिराजेन्द्रगणनाथप्रियांपराम् ॥ यस्याआचरणेनैवसर्वारिष्टक्षयोभवेत् ॥ २ ॥ विनायकंकर्माविघ्रसिद्धयर्थििनोधत ॥ स्वप्रेऽवगाहतेऽत्यर्थजलंमुंडांश्चपश्यति ॥ ३ ॥ काषायवासश्चैवक्रव्यादानधिरोहति । अपमृधैःशवैरुद्वैसहैकत्रचतिष्ठति ॥ ४॥ व्रजन्नपितथात्मानमन्यतेऽनुगतंपरैः ॥ विमनाविफलारंभसंसीदत्यनिमित्ततः ॥ ९ ॥ तनो पसृष्टोलभतेराज्यंनराजनंदनः॥ कुमारीनचभर्तारमपत्यंगर्भिणीतथा॥६॥ आचार्यत्वंश्रोत्रियश्चनशिष्योऽध्यापनंतथा ॥ वणिग्लाभंनचा ोतिनकृपिंचकृषीवलः ॥७॥ स्नपनंतस्यकर्तव्यंपुण्येऽह्निविधिपूर्वकम् ॥ गौरसर्षपकल्केनराज्येनोत्सादितस्यतु ॥ ८॥ सुगन्धकुंकु मालितशरीरशिरसस्तथा॥ भद्रासनोपविष्टस्यस्वस्तिवाच्यद्विजान्छुभान् ॥९॥ अश्वस्थानाजस्थानाद्वल्मीकात्संगमाद्भात् ॥ मृत्ति कांरोचनांगंधान्गुग्गुलंचाप्सुििक्षपेत् ॥ १० ॥ युदाहृताद्येकवणैर्मनुभिकलशैर्हषात् ॥ चर्मण्यानडुहेरतेस्थाप्यभद्रासनंतूथा ॥ ११ ॥ सहस्राक्षशतधारऋषिणावचनंकृतम्। तेनत्वामभिषिंचामिपावमान्यःपुनंतुते ॥ १२॥ भगतेवरुणोराजाभगंसूयॉबृहस्पतिः ॥ भगमि न्द्रश्चवायुश्चभगंसप्तर्षयोद्दुः॥१३॥ यत्केशेषुदैौर्भाग्यंसीमंतेयचमूनि ॥ ललाटेकर्णयोरक्ष्णोरापस्तन्द्वन्तुतेसा ॥ १४ । स्ना तस्यार्पतैलंघुवेणौदुम्रेणच ॥ जुहुयान्मूर्छनिकुशान्सव्येनपरिगृह्यच ॥ १५॥ मितश्चमितश्चैवतथासालकटंकटौ ॥ कूष्मांडोराज स्तंडुलांश्चपललौदनमेवच ॥ मत्यापकांस्तथैवामान्मांसमेतावदेवतु ॥ १८॥पुष्पंचमंसुगंधंचसुरांचििवधामपि ॥ मूलकंपूरिा पूतथैवोडेरकरुजम्॥ १९॥ दूर्वासर्वपुष्पाणांद्वार्धपूर्णमंडलाम् ॥विनायकस्यजननीमुपितष्ठतोंकिाम् ॥ २० ॥ रूपिं ॥१४