पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यशोदेहिभगंभगवतिदेहिमे ॥ पुत्रान्देहिधनंदहिसर्वकामांश्चदेहिमे ॥ २१ ॥ ततःशुछांवरधरःशुकमाल्यानुलेपनः ॥ भोजयेद्राह्मणा न्दद्याद्वस्रयुग्मंगुरोरपि ॥२२॥ एवंविनायकंपूज्यग्रहांश्चैवविधानतः ॥ कर्मणांफलमाप्रेोतिश्रियमाप्तोतिचोत्तमाम् ॥२३॥ आदित्यस्य तथापूर्णातिलकंस्वामिनस्तथा ॥ महागणपतेश्चैवकुर्वसिद्धिमवायुयात् ॥ २४ ॥ तार्कस्यतुयोमूलेमहागणपतिकृतः ॥ सर्वलक्षणसंपूर्ण:सोऽपेिसिद्धिकरःस्मृतः ॥ २५ ॥ संजप्यतेशुचोदेशेवि झंनात्रहिंदेहिनः ॥ परमंपूजयेन्नित्यंगन्धमाल्यस्रगादिभिः । ॥ २६ ॥ क्षीणभाग्योऽपपुरुषपूजितश्चनरेश्वरः ॥ सर्वसिद्धिमवाप्तोतिजयीभवतिसर्वदा ॥ २७ ॥ इतिश्रीभविष्येमहापुराणे |उत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेगणनाथशांतिवर्णनंनामचतुश्चत्वारिंशदुत्तरशततमोऽध्यायः॥ १४४॥ ॥४॥ ॥ श्रीकृष्णउवाच ।। अमिहोत्रेसुखासीनंगर्ग:पृच्छतिकौशिकम् ॥ बंधनेसंनिरोधेगव्याधीनांसंप्रपीडने ॥ १ ॥ कथंमोक्षोभवेत्तस्यसाध्यासाध्यंब्रवीहिमे ॥ गणकौशिकःपृष्टइदंषचनमब्रवीत् ॥ २ ॥ आधानेजन्मनक्षत्रेनधनप्रत्यरेषुच ॥ व्याधिरुत्पद्यतेथस्यङ्कशायमरणायच ॥ ३ ॥ कृत्तिकासुयद्मकविद्यार्थिसंप्रतिपद्यते ॥ नवरात्रंभवेत्पीडत्रिरारोहिणीषुच ॥ ४ ॥ मृगशीर्षेपञ्चरात्रमाद्वप्राणवियोजिनी ॥ पुनर्वसौचपुष्येचसप्तरात्रंविधीयते ॥ ५ ॥ नवरात्रंतथाषास्मशानांतंमघासुच ॥ द्वौमासौफाल्गुनीचैवउत्तरासुत्रिपक्षकम् । ६ ॥ हस्तेचतनुद्दश्येतचित्रायांत्वर्द्धमासकम् ॥७॥ मासद्वयंतथास्वातौविशाखाविंशतिर्दिनाः ॥ मैत्रेचैवदशाहंतुज्येष्ठाचैवार्द्धमासिका ॥८॥ भूलेनजायतेमोक्षश्चाषाढासुविपञ्धकम् ॥ उत्तरादिनविंशत्याद्वैमासौश्रवणेनतु ॥ ९ ॥ धनिष्ठायामूर्छमासंवारुणेतुदशाहाभिः ॥ कौशिकेनसमादिष्टोनक्षत्रव्याधिसंभवः॥ दैवज्ञेनापिज्ञातव्यंनभूत्रमथजन्मना॥१२॥क्षीरवृक्षस्यसमिोजुहुयाद्वदैवते ॥ तिलान्मधु पुतान्याम्येयवमेवादैिवते ॥ १३ ॥ प्राजापत्येतुजुहुयाद्रोग्यवीजकरंबकम्॥ सौम्येप्रियंग्वोरौद्रेसर्पिपर्माससमन्वितम् ॥ १४॥ आदित्ये चप्रयत्नेनघृताकासिततंदुलाः ॥ पयसासर्पिषासाकंबृहस्पत्यधिदैवते ॥ १५॥ ग्राम्यौषधैर्वटपत्रैसपिःसर्वाधिदैवते ॥ होमप्रोक्तः;ि