पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यंगूनांनक्षत्रेयामदैवते ॥ १६॥ सात्रेिदधिहोमोत्रत्वाष्ट्रचित्रौदनंहविः॥१७॥ यान्सहायेनहुनेद्रोद्रेऽग्रौतुपयौदनम् ॥ मेत्रेणाथतुमत्रे उ०५ अ० १ होतव्यविष्णुदेवते ॥ वारुणेपारिजातानांपुष्पाणांहोमइष्यते ॥२०॥ अजैकपादेनक्षत्रेप्राजापत्येनतत्समम् ॥ आहिर्बुध्येतुनक्षत्रेवेश्वदे तुकारयेत्॥२१॥रक्ताश्चतण्डुलाचैवोतव्याविष्णुदैवते॥ पौषेफलान्यखंडानेजुहुयादृष्टोत्तरंशतम्॥२२॥ सावित्रीोममेकंतुब्र भिहितवान्पुरा॥ सर्वज्वरप्रशमनंसद्योज्वरहरंपरम् ॥२३॥ इति श्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेनक्षत्रोमविधि वर्णनंनामपंचचत्वारिंशदुत्तरशततमोऽ ध्यायः ॥ १४५ ॥ ॥ छ ॥ ॥ श्रीवसिष्ठउवाच ॥ अथान्यदपितेवच्मिव्रतंराजन्महाफलम् ॥ अपराधशतयेनक्षयंयातिशृणुष्वतत् ॥१॥ इक्ष्वाकुरुवाच॥ िकंवतंतन्ममाचक्ष्वकोऽपराधस्तुतंवद् । कपूज्यतेचवैतस्मिन्कूदावाि यतेनरैः ॥ २ ॥ श्रीवसिष्ठउवाच ॥ शृणुराजन्महाबाहोअपराधज्ञातव्रतम् ॥ येनानुष्ठितमात्रेणकाममोक्षौलभेन्नरः॥ ३ ॥ प्रायश्चित्तान्य शेषाणिसर्वपापनुत्तये ॥ कृतान्यप्कृतानियुरिितोवाचपद्मजः ॥ १ ॥ पापंगुरुतरंचापितेतृलराशिवत् ॥ अपराधातंराज| भ्छूणुष्वगतोमम ॥ ५ ॥ नकरोतिनरोमोहाद्वतमेतद्दिनेदिने ॥ अनाश्रमित्वंप्रथमोऽनग्तिाव्रतहीनता ॥ ६॥ अदातृत्वमशौचंचनिर्द यत्स्पृहालुता ॥ अक्षांतिर्जनपीडाचमायित्वमप्यमंगलम् ॥ ७ ॥ क्षतत्रतत्वंनास्तिक्यंवेदनिंदाकठोरता ॥ असत्यताहिंसकत्वं स्तैन्यमिन्द्रियविपुवः ॥ ८ ॥ मनसोऽनिग्रहश्चैवक्रोधईष्र्याथमत्सरः॥ दंभाऊंचधौत्र्यचकटुकोक्तिप्रमादता ॥ ९ ॥ भायामातृ} सुतादीनांत्यागश्चापूज्यपूजनम् ॥ श्राद्धहानिर्जपत्याग:पंचयज्ञविवर्जनम् ॥ ११ ॥ संध्यातर्पणहोमानांहानिरप्रेप्रणाशनम् ॥ अमृतोंमैथुनंपार्थपर्वण्यश्चिमेथुनम्॥ ११ ॥ पैशुनंपरद्रेषुदानवेश्याभिगामिता। अपात्रदानंचाल्पंचमूलिकाकुलिभक्षणम्॥ १२||.... अंत्यजागमनंमातृत्यागपतृविवर्जनम् ॥ पित्रोरभक्तिर्वादश्चपुराणस्मृतिवर्जनम् ॥ १३ ॥ अभक्ष्यभोजनंचापिपति | १५ द्रोोऽविचारता ॥ कृषिकर्मक्रियावाहंभायसंग्रहकारिता ॥ १४ ॥ इंद्रियाजयमायेवंविद्यविस्मरणतथा ॥ शास्रत्यागणि