पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गागमनेवृत्तंविद्याविक्रयकारिता ॥ वृतिलोपोमहीपालयाचकत्वंकुमित्रता ॥ १७ ॥ स्त्रीवधोगोवधश्चैवपौरोहित्यंसुट्टद्वधः ॥ भूण हुत्यापरात्रंचशूद्रान्नस्यनिषेवणम्॥ १८॥ शूद्रस्यचशिकर्मत्वमििधत्कुपुत्रता ॥ विद्वद्रोयाचकत्वृहिवाचाटत्वंप्रतिग्रहः ॥ १९ ॥ श्रौतसंस्कारहीनत्वमार्ताणविवर्जनम् ॥ ब्रह्महत्यासुरापानंरुक्मस्तैन्यमतःपरम् ॥ २० ॥ गुरुदाराभिगामित्वंसंयोगश्चापितैःसह ॥ अपराधज्ञातंत्वेतत्कथितंतेमयानघ ॥ २१ ॥ अन्येऽििवविधाःसंतिप्रोक्ताप्राधान्यतस्त्वमी ॥ यदिवक्रसहस्राणिवक्रेजिह्वाशतानिच ॥| ॥ २२॥ तथाप्येतेनशाक्यंतेवतुंयस्माद्नंतकाः ॥ अपराधसहस्राणिलक्षकोटिशतानिच ॥ २३॥ नश्यंतितत्क्षणानूनंसत्येशस्यानु पूजनात् ॥ पूज्यतेभगवानत्रतकृत्येपराजिते ॥२४॥ध्वजेसत्यस्थितश्चायंलक्ष्म्यासहजगत्पतिः॥ वामदेवस्ततःपूर्वनृसिंहोदक्षिणेस्थितः ॥ २९ ॥ कपिलःपश्चिमास्येतुवार्वाहश्चोत्तरेस्थितः ॥ ऊध्र्ववक्रोऽच्युतोज्ञेयएतद्वैब्रह्मपंचकम् ॥२६॥ तंसत्येशंस्थितंराजन्पूजयेचसदैव हि ॥ क्षीरोद्यार्धचन्द्रस्थपद्मकर्णिकसंस्थितम् ॥२७॥ पद्मकौमोदकीशंखचक्रायुधविधारणम्॥वामेचाधस्तथाक्षेऊध्र्वपश्चाद्धोनृप ॥ ॥२८॥ पादाधस्ताद्विनिष्क्रांतागंगापूतासदातृभिः ॥ शक्यष्टकंतथाचान्यत्तन्नामानिचमेशृणु॥ २९॥ जयाचविजयाचैवजयंतीपापना शिनी॥उन्मीलनीवंजुलीचत्रिस्पृशाक्षविवर्द्धना ॥३०॥ एताभिःशक्तिभिर्युकंलोकदिक्पालवर्जितम् ॥ शुकांबरधरंसौम्यंप्रदृष्टवदनंशिवम् ॥३१॥ सर्वाभरणशोभाढवंभुक्तिमुक्तिप्रदंहरिम् ॥ पूजयेचप्रयत्नेनविधिनायेनतंशृणु॥३२॥ मार्गशीर्षादिमासेषुद्वादशस्वपिसर्वदा। द्वादश्यामप्यमावास्यामष्टम्यांचसितासिते ॥३३॥ कृतोपवासःशुद्धात्माकुर्याद्रतमतंद्रितः॥ पक्षयोरुभयोरेवंपूजयेऽहंजनार्दनम् ॥ ३४॥ एवंतुनियूमंकृत्वादंतधावनपूर्वकम् ॥ गच्छेत्तुस्तड़ागेवापुष्करिण्यांगृहेऽपिवा ॥ ३५॥ स्नात्वातुनैत्यकंकर्मकृत्वानैमित्तिकंततः ॥ कुर्यात्सर्वप्रयत्नेनयथावदनुपूर्वशः ॥ ३६ ॥ सौवर्णकारयेद्देवंपूर्वोक्तसत्यरूपिणम् ॥ शक्यष्टकयुतंलक्ष्म्यायुपद्मासनस्थया ॥३७॥ सुवर्णपलमानेनकार्यमेतत्सविस्तरम् ॥ दुग्धकुंभोपरिष्टातुस्वर्णपदंप्रकल्पयेत् ॥ ३८ ॥ तत्कर्णिकागतदेवंशक्तिवृन्दसमन्वितम् ॥