पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पु०||पूजयेद्विधिवत्पश्चाद्वरुमंत्रप्रचोदितः ॥३९॥ शुद्धशुकाम्बरधरोमंत्रसंभारसंस्थितः॥ देवक्षीरसमुद्रेऽस्मिन्वृत्तेचन्द्रेचपुष्करे ॥ ४० ॥ तत्रत्वंसत्यासार्द्धसत्येशभवसन्निधौ ॥ ॐक्षीरसागरकछालेस्राहिपानिपूढ़न ४१ ॥ हस्वसवैदुरितंमनाथजनार्दन ॥ ४२ ॥ वाघ्रदानेनशुभेणसत्येशकुरुमेशुभम् ॥ यज्ञेयोंगेतथासांख्येपत्रिस्त्वंसदोच्यसे ॥ ४३ ॥ यज्ञोपवीतदानेनकुमांसपावनम् ॥ विलिकर्मणासर्वसत्यंसत्येनकेनचित् ॥ ४४ ॥ मचन्दनलिप्तांग:सर्वलेपापहोभव ॥| सत्यनाथनमस्तुभ्यंमूर्तामूर्तस्वरूपिणे ॥ ४५॥ वासुदेवनृसिंहास्यकपिलादिव्यभूधर। वाराहाच्युतयज्ञेशालक्ष्मीकांतनृपेश्वर ॥ ४६॥ पशुपुत्रंचमेदेहिापात्रोनिरंजन ॥ संकर्षणमहावीर्यसर्वेशामितविक्रम ॥ ४७ ॥ अनिरुद्धेन्द्रगोविन्दधृतचक्रनमोऽस्तुते ॥ ४८॥पूजा मंत्रः। कृष्णकृष्णप्रभोरामरामकृष्णविभोहरे ॥ हिमांसर्वदुःखेभ्योरमयासहमाधव ॥ ४९ ॥ पूजाचेयंमयाढ़तातिामहजगद्वरो | गृहाणजगदीशाननारायणनमोऽस्तुते ॥ ५० ॥ धनंगुसंमहीपालसर्वपापापनुत्तये ॥ एकस्यैवतुविप्रस्यावद्वर्षसमर्पयेत् ॥ ६१ ॥ दानंदद्यान्महाराजह्यशक्तोतद्भावतः ॥ पक्षेपक्षेप्रकर्तव्यंत्रतमेतन्महत्तरम् ॥ ५२ ॥ संवत्सरेतःपूर्णेकुर्यादुद्यापनंबुधः ॥ पूर्ववत्पूजये देवंवहुसंभारविस्तरैः॥९३॥ अनुज्ञांप्रार्थयेद्विप्रान्पापध्वंसोमास्तुवै ॥ पापध्वंसोऽस्तुसततंततिचद्विजोवदेत् ॥ ५४ ॥ ततःसर्वब्रा ह्मणायसमप्र्यचक्षमापयेत् ॥ अस्मिन्तेकृतेराजन्भवेद्वहुफलोदयः ॥ ६९ ॥ यत्फलंसर्वेदेषुसर्वतीर्थेषुयत्फलम् ॥ तत्फलंकोटिगुणितं ऋतस्यास्यनिषेवणात् ॥ ५६। इहलोकधनंधान्यंपुत्रमित्रसुखादिकम् ॥ प्राप्तोतिपुरुषःसम्यग्विद्यारोग्यकलायुधम् । ५७॥ धर्ममथै । कामचमाक्षचनृपसत्तम ॥ लभतेनात्रसंदेहोब्रह्मणोवचनंयथा ॥ ५८॥ यः पठेच्छूणुयाद्वापिसर्वपापैप्रमुच्यते ॥ यकुर्यात्पुनरेतद्विसोऽ नन्तफलभाग्भवेत् ॥ ९॥ अशक्तस्तुतथाशक्तवित्तशाठयविवर्जितः ॥ ब्रतंकुर्वन्नरोभक्यालभतेशाश्वतंपद्म् ॥ ६० ॥ कृतेंवै। |क्रियमाणेतुकर्ताफलमवाप्यात्। अपराधातापौघंत्रतेनानेनाशयेत् ॥६१॥ इति श्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसं| | वादेअपराधातव्रतवर्णनंनामषट्चत्वारिंशदुत्तरशततमोऽध्यायः॥ १४६॥ छ ॥ ॥ श्रीकृष्ण उवाच।॥ ॥ थेतद्वीपेसुखासीनंदेवदेवं