पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। २॥ प्रणिपत्यमहादेवंचराचरगुरुंहरिम् ॥ लक्ष्मीप्रोवायराजेन्द्रपादसंवाहनेस्थिता ॥३॥ भगवन्देवदेवेशभक्तानामनुकंपक। प्रष्टव्यं

  1. ुः , ..

वर्णानांनूतानामपिचोत्तमम् ॥ कृतेनयेनदेशसर्वतीर्थफलंभवेत् ॥६॥॥विष्णुरुवाच॥ |यूहस्थश्चाश्रमाणां वर्णानांत्राह्मणेयथा । यथानदीषुसर्वासुजाह्नवीलोकविश्रुता ॥ ७हृदानामुदधिःश्रेष्ठोदानविष्णुरुत्तमः ॥ त्रीणांदेवीयथालक्ष्मीस्तथेदव्रतमुत्तमम् ॥८॥ नगङ्गानकुरुक्षेत्रंनकाशीनचपुष्करम् ॥ पावनानिमहाभागेयथेदंत्रतमुत्तमम् ॥ ९ ॥ गौर्यादेव्याकृतंपूर्वशांकरेणमहात्मना ॥ रामे णसीतयासार्द्धराज्यंप्राप्यकृतंपुरा ॥ १० ॥ दमयंतीवियोगेननलेनतुतथाकृतम् ॥ कृष्णयासहितैःपार्थपांडवैर्वनवासिभिः ॥ ११ ॥ कृतमेतद्वतंभद्रेस्वर्गमोक्षप्रदायकम् ॥ रंभयामेनयावापिौलोम्यसत्यभामया॥१२॥ शांडिल्याचाप्यरुंधत्याउर्वश्यादेवदत्तया ॥ कृतंत्रत मिदंभद्रंसौभाग्यसुखकाम्यया ॥ १३॥ पातालेनागकन्याभकृतमेतत्सुशोभनम् ॥ गायत्र्याचसरस्वत्यासावित्र्याब्रह्मभार्यया ॥ १४॥ अगम्यागमनोयस्तुमांसाशीवृषलीपतिः ॥ कुंडग्रिभोजयिस्तुस्यामिहर्तातथैवच ॥ १८ ॥ एभिर्वैर्महापापैर्मुच्यतेनात्रसंशयः यःकरोतिनरोदविनारीवाभक्तिसंयुता ॥ तस्यपुत्राश्चपौत्राश्चजायतेविपुलंधनम् ॥२१॥ तस्मिन्मासेचकर्तव्यंत्रतमेतचसुन्दरि । तस्मिन्मा सेचकर्तव्याकाञ्चनाख्यापुरीशुभा ॥ २२ ॥ शुकृष्णतृतीयायामेकादश्यांचपूर्णिमाम् ॥ संक्रातिर्वामहाभागेकुहूर्वाचाष्टमीतिथि ॥ २३ ॥ पर्वस्वन्येषुसर्वेषुदातव्याकाञ्धनीपुरी। वतीन्नात्वातुपूर्वाजेनद्यादौविमलेजले ॥ २४ ॥ मृत्तिकालंभनकार्यमंत्रेणानेनसुव्रते