पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

०पु० उडूतासियथापूर्वीवष्णुनाक्रोडरूपिणा॥२५॥ लोकानामुपकारार्थवंदनाििद्वकामदा। तस्मात्त्वंदिता १२॥ तिकामत्रः॥ आपस्तुविश्वयनिविष्णुननििर्मतास्वयम् ॥ सान्निध्यंतीर्थसहितंकर्तव्यंमसांप्रतम् ॥ अम्मनः ॥२७॥ अनेन विधिनास्त्वायजमानःसमाहितः ॥ गृहमागम्यशुद्धात्मानालपन्पिशुनांस्त्वरात् ॥२८॥पाडिनोविकर्मस्थान्धूर्ताश्चकितवाञ्छठान्। ॥२९॥ उपवासस्यनियमंकुर्यान्नक्तस्यवापुनः॥ शंखप्रवरमादायहमयुतंजलेभृतम्॥३० |दाद् शाक्षरमंत्रेणतजलंचाभिमंत्रयेत् ॥पिवेत्तोयंगृहेगत्वाहरििरत्यक्षरंजपेत् ॥ ३१ ॥३शमीवृक्षम्यावेदीचतुःस्तंभसमन्विता ॥ चतुस्ति माणेनकाय्यचैवसुशोभना।॥ ३२ ॥ वधेणावेष्टितास्तंभावितानवरमडितः ॥पुष्पमालाविताकार्यादिव्यधूपाविासिता ॥३३॥ मध्येतुमंडलंकार्यपद्माख्यंवर्णकैःशुभैः ॥ येनदृष्टनदेवेशिसर्वपापक्षयोभवेत् ॥ मंडलस्यतुमध्येवैभद्रपीठंसुशोभनम् ॥ ३४ ॥ आसनंत|

काल्पतव्यःप्रयत्नतः॥३६॥पंचरत्नसमायुकंवत्रेणावेष्टयेद्धनम्।कुम्भंप्रपूर्णमुदकैस्तस्योपरिन्यसेदुधः॥३७lतस्योपरिष्टात्संस्थाप्यूकांच न्समंतात्सुंद्राकृतीन्॥३९॥तदग्रेकदलीस्तंभैस्तोरणंपरिकल्पयेता|चातुश्चरणिकांस्तत्रविप्रानावाह्यसुंद॥ि४०॥प्रतिष्ठांकारयेत्तस्यावेद मैत्रेसुशोभने:तस्यामध्येन्यसेद्विष्णुहेमंलक्ष्म्यासमन्वितम्॥४१॥नेत्रेत्नमयेकादशनावन्नभूषितामुक्ताफलमयंतस्यभूपर्णपिरकल्प येत् ॥४२॥अंगस्वर्णमयंकायैशंखचक्रगदायुधम्। पश्चामृतेनदेवेशंस्नाप्यनारायणविभुम् ॥४३॥ तमेवगंधपुष्पाद्येर्ममुचार्यपूजयेत् ॥ ब्राह्मणेदिकैमैत्रैपूजयेन्मधुसूदनम् ॥ ४॥ शेषावर्णापुराणोक्तस्ताञ्छ् ॥ वासुदेवायपादौतुगुल्फौसंकर्षणायच ॥४५॥ त्रैलोक्यजनक्येतिजानुनीपूजयेद्धरेः ॥ त्रैलोक्यनाथायगुद्येज्ञानमयायवेकटिम् ॥ ४७ ॥ दामोदरायेत्युदरंट्टद्यविश्वरूपिणे ॥ ॥४९॥ १ आर्षमेतत्। ।