पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शिरःसर्वात्मनेदेविदेवदेवस्यपूजयेत् ॥ श्रियंप्रपूजयेदेवीदेव्यमंत्रैःपृथग्वधैः ॥ ९० ॥ इन्द्रदिलोकपालानांपूजाकार्यायथाक्रमम्। नवग्रहाणांचहोमःकर्तव्योविन्ननाशनः ॥ ५१ ॥ पूजागणपतेःकार्यातथाहोमंविधानतः ॥ अग्रेनवेद्यमतुलंदापयेद्घृतपाचितम् ॥ ५२ ॥ पायसंघृतपूरांश्चमोदकान्पूरिकास्तथा।। सोहालिकादिनैवेद्यफेणिकाःार्करास्तथा ॥५३॥ देशकालोद्रवान्येवफलानिििनवेदयेत् ॥ दीपान्दशादिशोदद्यात्पार्थिवान्रक्तवर्तिकान्॥५४॥एतेनतुविशालाक्षिमूलमंत्रेणदापयेत्॥पुष्पमालान्वितान्कृत्वाचंदनेनविभूषितान्॥५॥ अभिमंत्र्यप्रयत्नेनविष्णुस्तकाचकैः ॥ सहस्रशीर्षादिभिमैत्रैर्जपब्रिहूणोत्तमैः ॥९६ ॥ पोड्झाथसपत्नीकायूजयेचयथाविधे ॥ षयेचाभैर्वत्रैस्तथालंकरणादिभिः ॥५७॥ विष्णुमत्वाद्विजःपूज्योलक्ष्मींमत्वाचब्राह्मणीम् ॥ छत्रंचोपानहंचैवअंगुल्याभरणंतथा॥५८॥ फलानिसप्तधान्यंचभोजनंचयदीप्सितम् ॥ दातव्यंचसभार्यायकृष्णोमेप्रीयतामिति ॥५९॥ शय्यांसोपस्करांचैववत्रेणाच्छाद्ययत्नतः ॥ तथाप्रकल्पयेद्वितशत्याचसुंदरीयथा ॥६०॥ व्रतेपूर्णेचगैौर्देयासर्वोपस्करसंयुता ॥ पुरींघटापयेत्पूर्ववत्रेणाछाद्ययत्नतः॥तथाकुर्यात्प्रया सेनयथाकर्तानपश्यति ॥ ६१ ॥ दीपांस्तुदीपितांस्तत्रआनयेद्यज्ञमंडपम् ॥ क्षेतवस्रणनेत्रेतुयजमानस्यचप्रिये ॥ ६२ ॥ आचार्यःशास्त्र वित्प्राज्ञआवध्यनयनेततः ॥ आवध्यनेत्रेसुप्राज्ञआचार्यस्तमिदंवदेत् ॥ ६३॥ सर्वकामप्रदांपश्यकांचनाख्यांपुरीमिमाम् ॥ वरवस्रयुतां रम्यांदु:खदौर्भाग्यनाशिनीम् ॥ ६४॥ एवूमुक्त्वामहाभागप्टमुन्मुच्यनेत्रयोः॥पुष्पाजलिंगुरौक्षिस्वासपश्येत्तांपुरींशुभाम् ॥ १५ ॥ दृष्टार्तानगरीदेवियजमानःसमाहितः ॥ सौवर्णपात्रमादायरौप्यंताम्रमथापिवा ॥ ६६ ॥ अथवाशंखमादायपात्रालाभेतुसुन्दरिं ॥ |परत्नक्षिपेत्पात्रेजलंगाङ्गतथाफलम् ॥६७॥सिद्धार्थमक्षतापूर्वैरोचनादधिवापुनः ॥ ततश्चार्षप्रदातव्यःकृष्णायप्रभविष्णवे।॥६८॥ लक्ष्मीनारायणौंदेौसर्वकामफलप्रौ ॥ रुक्मपुर्या:प्रदानेनयच्छेतांवांछितंमम ॥ ६९ ॥ नारायणदृपीकेशज्ञानज्ञेयनिरंजन ॥ समीकांतजगन्नाथगहाणाध्यैनमोस्तुते॥७०॥॥ अर्घमंत्रः॥ एवमध्यैततोदत्वाविष्णवेप्रभविष्णवे ॥देव्यास्त्वध्र्यःप्रदातव्योभक्तियु तेनचेतसा ॥७१॥जानुभ्यामवनिंगत्वामंत्रमेतदुदीरयेत् ॥ ब्रह्मणापूजितादेवीवष्णुनाशंकरेणच ॥७२॥ पार्वत्यापूजितालक्ष्मीस्कंदवै;