पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

च्छता। समपीनशरीरस्तुवाहनैपरमेष्ठिनः॥१०॥विषापहरोनित्यमतःार्तिप्रयच्छमेIपूर्ववत्कुंभमामंत्र्यतद्वद्दोमंसमाचरेत्॥१०१ ॥ सहस्राणांशतंहुत्वासमित्संख्यादिकंपुनः ॥ ओढुंवरमथाद्रीचक्रकोटरवर्जिताम् ॥ १०२॥ वाहुमात्रांशुचंकृत्वाततस्तंभद्वयोपरि ॥ घृतधारांतथासम्यगमेरुपरिपातयेत् ॥ १०३॥ पाठयेत्सूक्तमात्रेयैवैष्णवंरौद्रर्मेदवम् ॥ महावैश्वानरंसामज्येष्ठसामचपाँठयेत् ॥ १०४॥ स्नानंतयजमानस्यपूर्ववन्मन्त्रवाचनम् ॥ दातव्यायजमानेनपूर्ववद्दक्षिणापृथक् ॥ १०५ ॥ कामक्रोधविहींनेनऋत्विाभ्यःशांतचेतसः ॥ नवग्रहमस्खेविप्राश्चत्वारोवेदवेदिनः ॥ १०६॥ अथवाऋत्विजौशांतोद्वावैवस्त्वतिकोविदौ॥कार्यावयुतहोमतुनप्रसज्येतविस्तरे ॥ १७॥ तद्वचदाचाष्टौवालक्षोमेऽपऋत्विजः ॥ कर्तव्याशक्तिस्तद्वचत्वारोवाविमत्सराः ॥ १८ ॥ नवग्रहमखेसर्वलक्ष्होंमेद्शोत्तरम् ॥ दद्याचपांडवश्रेष्ठभूषणान्यपिशक्तितः॥१०९॥ शयनानिचवस्राणिहैमानिकटकानिच॥कणांगुलीपवित्राणिर्भक्तिमान्प्रतिपाद्येत्॥१०॥ नकृयद्दक्षिणाहीनंवित्तशाठ्येनमानवः ॥ अद्दछोभमोहाभ्यांकुलक्षयमवापुयात् ॥ १११ ॥ अन्नदानंयथाशक्यादातव्यंभूतिमिच्छता ॥ |अन्नहीनंत्रतंयस्मादुर्भिक्षफलदंभवेत् ॥ १२॥ अन्नहीनोहनेद्राष्ट्रमंत्रहीनस्तुऋत्विजः॥ अदक्षिणेयजमानंनास्तियज्ञसोरिपुः॥१३॥ नचाप्यल्पधनकुर्याछक्षोनिरवचित्। तस्मात्पीडाकरोनित्यंएवभवतिः ॥ १४ ॥ तमेवपूजयेद्भक्त्याद्रवात्रीवायथावधेि ॥ यंतःसर्वानवाप्तोतिकुर्वन्कामग्विधानतः॥ पूज्यतेशिवलोकेचवस्वादित्यमरुहूणैः॥१७॥ यावत्कल्पातान्यष्टावथमोक्षमवाणुयात् ॥ सकामोयस्त्विमंकुर्यालुक्षोमंयथाविधि।। ११८॥ सतंकाममवाप्रतिपदंचानंत्यमश्रुते ॥ पुत्रार्थीलभतेपुत्रंधनार्थीलभतेधनम् ॥१९॥ भार्यार्थीशोभनांभार्याकुमारीचशुभंपतिम् ॥ भ्रष्टराज्यस्तथाराज्यंश्रीकामश्रियमाणुयात् ॥ १२० ॥ यंप्रार्थयतेकामंतंतमामोतिपुष्क | १श्रावयेत्-इ०पा०। २३शक्तिमान्-इ०पा० । ३ भवति ग्रहपूजने-इ०पा० । ४ दयाधर्मपरो नित्यं क्षमावान्बहुावत्तवान्-इ० पा० । ५ पातकं समवामोति यत्कुर्वन्नविधानतः-इ० पा०।