पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तद्वत्पतश्तांचतुभुजों ॥ ७६ ॥ गृध्रवाहनः ॥ ७७ ॥ वाणवाणासनधरकर्तव्योऽर्कसुतःसदा ॥ शार्दूलवदनःसङ्गीवर्मशूलीवरप्रदः ॥ ७८ ॥ नोलसिंहासनस्थश्चराहुरत्रप्रशस्यते ॥ धूमा स्वाहुलेनोच्छूितासवेंशतमष्टोत्तरंतदा॥ ग्रहस्वरूपमेततेव्याख्यातंपाडुनन्दन ॥ ८१॥ एतज्ञात्वाप्रयत्नेनपूजाकायविचक्षणेः॥ अनेनविधिनायस्तुग्रहपूजांसमारभेत् ॥ ८२ ॥ सर्वान्कामानवाप्तोतिप्रेत्यस्वर्गमहीयते ॥ यस्तुपीडाकरोनित्यंमाल्यवित्तस्यवाग्रहः ॥ ॥८३॥ तंतुयत्नेनसंपूज्यशेषानप्यर्चयेदुधः॥ ग्रहागावोनरेन्द्रश्चत्राह्मणाश्चविशेषतः॥८४॥पूजितापूजयंत्येििनर्दहंत्पपमानिता ॥ तस्माचदक्षिणाीनंकर्तव्यंभूतिमिच्छता॥८५॥ संपूर्णायांदक्षिणायांयस्मादेकोऽपितुष्यति॥सदैवायुतहोमोऽयंनवग्रहमस्मृतः॥८६॥ विवाहोत्सवयज्ञेषुप्रतिष्ठाष्ट्रिकर्मसु ॥ निर्विार्थमहाराजतथोद्वेगाडुतेषुच ॥ ८७ ॥ कथितोऽयुतोमोऽयंलक्षोममत’णु । सर्वकामाप्तयेयस्मालक्षोर्मविदुर्बुधाः॥८॥पितृणांवछभोयस्मादुक्तिमुक्तिफलप्रदः॥ ग्रहारावलंलब्वाकूत्वाब्राह्मणवाचनम्॥८९॥ गृहस्योत्तरपूर्वेणमण्डपंकारयेदुधः ॥ रुद्रायतनभूमौवाचतुरस्रमुदङ्मुखम् ॥ ९० ॥ दाहस्तमथाष्ट्रवाहस्ताकुर्याद्विधानतः॥ अ०१ मानहीनंचाग्रस्तमनेकभूपदंभवेत्। यस्मात्तस्मात्सुपूर्णशकुिंडधीियते ॥ १३ ॥ स्मादशगुणप्रोक्षोमस्वयंभुवा। आहुतििभप्यलेनदक्षिणाभिस्तथैवच॥९१॥द्विस्तावितृतंतद्वचतुर्हस्तायतंपुनः॥ लक्षोभवेत्कुंडोनिमेिखलम्॥९५॥ संस्थापनायदेवानांत्रियसमावृतम् ॥ द्विगुलोच्छूितोविप्रथमःसमुदाटतः ॥ ९६ ॥ अंगुलोच्छ्यसंयुतंवग्रद्वयमथोपरि ॥ चंगुलस्तत्रविस्तारःसर्वेषांकथ्यतेबुधैः ॥९७ ॥ दशांगुलोच्छूिताभित्तिस्थंडिलस्यतथोपरि। तस्मिन्नावाहयेद्देवान्पूर्ववत्पुष्पतंडुलैः|॥१४५ |९८lआदित्याभिमुखाःसर्वेस्थाप्याप्रत्यिधदेवता॥स्थापनीयामुनिश्रेष्ठनांतरेणपराष्ट्रमुखाः॥९॥ गरुत्मानधिकस्तत्रसंपूज्यश्रियमि