पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यजमानःसपत्नीकान्सिद्धिदांस्तान्समाहितान् ॥ दक्षिणाभिप्रयत्नेनपूजयेद्वतविस्मयः॥९२॥ सूर्यायकपिलांधेतुंदद्याच्छंस्तथेन्दवे ॥ रतंधुरंधरंदद्याद्रौमायककुदाधिकम् ॥ ५३ ॥ बुधायजातरूपंचगुरवेपीतवाससी ॥ थेताश्वदैत्यगुरवेकृष्णांगामर्कसूनवे ॥ ६४ ॥ आयसंराहवेदद्यात्केतवेच्छागमुत्तमम् ॥ सुवर्णेनसमाकार्यायजमानेनदक्षिणा ॥ ५ ॥ सर्वेषामथवादद्याद्वरुर्वायेनतुष्यति । सुमंत्रेणप्रदातव्याःसर्वाःसर्वार्थदक्षिणाः॥६॥ कपिलेसर्वदेवानांपूजनीयासिरोहिणी ॥ तीर्थदेवमयीयस्मादतःशांतिप्रयच्छमे ॥५७॥ पुण्यस्त्वंशाङ्गपुण्यानांमङ्गलानांचमङ्गल ॥ विष्णुनाविधृतोनित्यमतःार्तिप्रयच्छमे ॥ ५८॥ धर्मस्त्वंवृषरूपेणजगदानन्दकारकः ॥ अष्टमूर्तेरधिष्ठानमतःाप्रियच्छमे ॥ ५९ ॥हिरण्यगर्भगर्भस्थंहेमवीजविभावसोः ॥ अ नन्तपुण्यफलद्मतःशांतिप्रयच्छमें ॥ ६० ॥ पीतवस्त्रयुगंद्द्याद्वासुदेवस्यवलभम् । प्रदानात्तस्यमेवष्णुरतांतिप्रयच्छतु ॥ ६१ ॥ कपिलस्त्व रुपेणयस्मादमृतसंभवः ॥ चन्द्रार्कवाहनोनित्यमतःशांतिप्रयच्छमे ॥६२॥ यस्मात्पूथिवीसर्वाधेनोवैकृष्णसंज्ञिता। सर्वपापहरानित्यमतांत्प्रियच्छमे॥६३॥ यस्मादायसकर्माणितवाधीनानिसर्वदा ॥ लाङ्गलान्यायुधादीनितस्माच्छान्तिप्रयच्छमे॥६४॥यस्मात्त्वंछागयज्ञानामंगत्वेनव्यवस्थिता ॥ योनिर्विभावसोर्नित्यमतःान्तिप्रयच्छमे॥६५॥गवामङ्गेषुतिष्ठतिभुवनानिचतुर्दश ॥ यस्मात्तस्माच्छिवंमेस्यादिहलोकेपरत्रच ॥६६ । यस्मादशून्यायनंकेशवस्यशिवस्यच ॥ शाय्याममाप्यशून्यास्तुतथाजन्मानजन्माने ॥ ६७ ॥ यथारत्नेषुसर्वेषुसर्वेदेवाव्यवस्थिताः ॥ तथाशांतिप्रयच्छंतुरत्नदानेनमेसुराः ॥ ६८॥ यथाभूमिप्रदानस्यकलांनार्हतिषोडशीम्॥दानान्यन्यानिमेशांतिभूमिदानाद्रवत्यपि॥६९॥ एवंसंपूजयेद्भक्यावित्तशाठ्याविवर्जितः ॥७०॥ वस्रकाञ्धनरत्नोंधैर्माल्यगंधानुलेपनैः ॥ ग्रहस्वरूपमतुलंकथ्यमानंनिबोधमे ॥ ७१। भक्तिभावप्रपन्नस्यकथ्यमानंविराजते ॥ पद्मासनःपद्मकरपद्मगर्भसमद्युतिः ॥७२॥ सप्तावसप्तरज्जुश्चद्विभुजस्यात्सदारिवः ॥ थे तश्चेतांबरधरोदृशाश्वश्चेतभूषणः ॥७३ ॥ गदापाणिद्विबाहुश्चकर्तव्योवरःाशी ॥ रक्तमाल्यांवरधरःकर्णिकारसमद्युतिः ॥७४ ॥ खङ्गचर्मगदापाणिर्विधेयोभूमिनंदनः ॥ पीतमाल्यांवरधरःपीतगंधानुलेपनः ॥ ७५ ॥ कांचनेचरथेदिव्येशोभमानोबुधःसदा ॥ देव