पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पु०||स्नानार्थविन्यसेत्तत्रयजमानस्यधर्मवित् ॥ सर्वेसमुद्रःसरितःसरःप्रस्रवणानिच ॥ २८॥ आयांतुयजमानस्यदुरितक्षयकारकाः ॥||" ४॥ एवमावाहयित्वातान्सर्वाष्ट्रपतिसत्तम॥ २९॥होमंसमारभेत्सिर्पर्यवत्रीिितलादिा ॥ अर्कपलाशखदिरौद्यपूमार्गेऽथपिप्पलः॥३०॥||अ०१ उदुवरामीदूर्वाकुशाश्वसमिधक्रमात् ॥ एकैकस्यचाष्टशतमष्टाविंशतिवापुनः ॥३१॥ होतव्यामधुसर्पिभ्यौदावापायसेनवा। प्रादे }बृहस्पतेतिपदस्तथैवान्नात्पिरघुतः॥३५॥ शोदेवीतचकयाकेतुंकूणतितिच॥होतव्यंयद्राज्यंचरुंभक्ष्याणिपुनः॥३६॥ मैत्रैर्दशाहुतीत्वाहोमोप्यातिभिस्ततः॥ उदङ्मुखाप्राङ्मुखाश्चकुर्युब्रह्मणपुंगवः ॥३७॥ मंत्रवंतस्तुकर्तव्याश्रवःप्रतिदैवतम् ॥ पोराजेतिरुद्रस्यबलिोमंसमारभेत् ॥३८॥ आपोष्ठित्युमायास्तुझ्येनेतिस्वामिनस्तथा॥ िवष्णेरिदंविष्णुरिितस्वमिच्छेतस्वयंभुवः॥ |३९॥इन्द्रदिदेवतानांतुझ्द्रयजुहुयात्पुनः॥ नायमस्यायंगैश्येोमप्रकीर्तितः॥४०॥कालस्यब्रह्मज्ञानमितिमंत्रप्रशस्यते ॥ चित्रगुप्तस्यवाजातपौराणिकाविदुर्बुधाः ॥ ४१ ॥ अदूितंवृणीमहेइतिवद्देरुदाहृतः ॥ इंयमंवरुणमित्ययंमंत्रःप्रकीर्तितः ॥ ४२ ॥ भूमेपृथिव्यंतिरक्षतिवेदेषुपठ्यते ॥ सहस्रशीर्षापुरुषविष्णोरुद्राटतः ॥ ४३ ॥ रुणपवनश्वधनाध्यक्षस्तथाशिवः । ब्रह्मणासहितोषोदिक्पालापांतुतेसदा॥४४॥कीर्तिर्लक्ष्मीधृतिर्मेधापुष्टिःश्रदायिामतिः॥ बुद्धिर्लजाशांतिपुष्टीकांतिस्तुष्टिश्चमातर |॥ ४५ ॥ एतास्त्वामभिषिचंतुधर्मपत्न्यःसमागता॥आदित्यश्चन्द्रमाभौमोबुधजीवसितार्कजाः ॥४६॥ ग्रहास्त्वामभिर्षिचंतुराहुकेतुश्चत र्पिताः। देवदानवूगंधर्वायक्षराक्षसपन्नगाः॥ ४७॥ ऋषयोमनोगादेवमातरश्वच॥देवपत्योदुमानागदैत्याश्चाप्सरसांगणाः॥४८॥ अत्राणिसर्वशास्त्राणिराजानोवाहनानिच ॥ औषधानेिचरत्नानिकालस्यावयवाश्चये ॥ ४९॥ सरितःसागराशैलास्तीर्थानिजलदानदाः॥||॥१४