पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

|पुण्येऽह्निविप्रकथितेकृत्वाब्राह्मणवाचनम् ॥ ग्रहान्ग्रहाधिदेवांश्चस्थाप्यहोमंसमारभेत् ॥ ४ ॥ ग्रहयज्ञत्रिधाम्रोक्तःपुराणश्रुतिकोविदैः । | प्रथमोऽयुतहोमःस्याछक्षहोमस्ततःपरम् ॥ ५ ॥ तृतीयकोटिहोमस्तुसर्वकामफलप्रदः ॥ अयुतेनाहुतीनांचनषग्रहमखःस्मृतः ॥ ६॥ तस्यतावद्विधिवक्ष्येपुराणश्रुतिभाषितम् ॥ गर्तस्योत्तरपूर्वेणवितस्तिद्वयविस्तृताम् ॥७॥ कुर्याद्विधानतोवेदितिस्त्युच्छूयसंयुताम्। संस्थापनायदेवानांचतुरस्रामुदक्ष्वाम् ॥८॥ अप्रिणयनंकृत्वातस्यामावाहयेत्सुरान् ॥ देवानांतत्रसंस्थाप्याविंशतिद्वदशाधिका॥९॥ सूर्यसोमोमहीपुत्रोबुधोजीवसितार्कजः॥ राहुकेतुरितिप्रोक्ताग्रहालोकहिताः ॥१० ॥ ताम्रकात्स्फटिकाद्रक्तचन्दनात्वर्णजावुभौ। रजतादायाचैवग्राकार्याकादमी ॥ ११ ॥ म्ध्येतुभास्करंविद्यालोहितंदक्षिणेनतु ॥ उत्तरेणगुरुंवद्यादुर्धपूर्वोत्तरेणतु ॥ १२॥ पूर्वेणभार्गवंविद्यात्सोमंदक्षिणपूर्वके ॥ पश्चिमोत्तरतकेतुंस्थापयेच्छुकृतंदुलैः ॥ १३ ॥ राजामात्यान्महाराजतंदुलेस्थापयेदथ ॥ भास्करस्येश्वरैर्विद्यादुमांचशनिस्तथा ॥ १४ ॥ स्कन्दमङ्गारकस्यापिबुधस्यचतथाहरिम् ॥ ब्रार्णचगुरोद्याच्छुक्रस्यापिशचीप) तिम् ॥ १९ ॥ शनैश्चरस्यतुयमंराहोकालंतथैवच ॥ केतोस्तुचित्रगुतंतुसर्वेषामेवदेवताः ॥ १६ ॥ आमिरापक्षितिर्विष्णुरिन्द्रःसौपर्णदेव ताः ॥ प्रजापतिश्चसूर्यश्चब्राप्रत्यधिदेवताः॥ १७॥ विनायकंतथादुर्गावायुमाकाशमेवच ॥ सावित्रींचतथालक्ष्मीमुमांचसहभर्तृकाम् ॥ ॥ १८॥ आवाहयेद्वयाहृतिभिस्तथैवाधिकुमारकौ ॥ संस्मरेद्रक्तमादित्यमंगारकसमन्वितम् ॥ १९॥ सोमशुक्रौयथाश्वेतौबुधजीवौच पिङ्गलौ॥ मंदराहूतथाकृष्णेोधूमकेतुगुणंविदुः॥ २० ॥ ग्रहवर्णानिद्यानिवासांसिकुसुमानिच ॥ गंधाश्चवलयश्चैवधूपागुग्गुलपूर्वकाः॥ ॥२१॥ गुडौदनंरवेर्दद्यात्सोमायघृतपायसम्। अंगारकायसंयाबुधायझीरषष्टिकम् ॥२॥ दृष्यनंगुरवेदद्याच्छुकायतुघृतौदनम् ॥ शनैश्चरायकृशरमेषमांसंतुराहवे ॥ २३ ॥ चित्रेौदनकेतवेचसर्वान्भक्ष्यैरथार्चयेत् ॥ प्रागुत्तरेणतस्माचद्ध्यक्षतविभूषितम् ॥ २४ ॥ चूतपछवसंपत्रंफलवस्रयुगावितम् ॥ पञ्चरत्नसमायुक्तपञ्धभंगयुतंतथा ॥२९॥ स्थापयेद्वर्णकुंभंवरुणंतनविन्यसेत् ॥ गंगाद्याः सरितःसर्वाःसमुद्राश्वसरांसेिच ॥२६॥ गजाश्वरथ्यावल्मीकात्संगमाद्भदगोकुलात् ॥ मृद्मानीयराजेन्द्रसर्वोपाधजलाविताम् ॥२७॥