पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लम्॥ िनष्कामकुरुतेयस्तुपरंब्रह्मसगच्छति ॥ १२१॥ शनिवग्रहमयदुरितोपशॉर्तिराजन्करोतिबहुनावधिवद्विजेन्दैः ॥ क्षेमंसुभिः क्षुमतुलंकुलवृद्धिसंपत्तत्रास्तियत्रकुरुतेवतलक्षोमम् ॥ १२॥इतिश्रीभविष्येमहापुराणेउत्तरपर्वणिश्रकृिष्णयुधिष्ठिरसंवादनवग्रहलक्ष अ०११ होमविधिवर्णनंनामैकचत्वारिंशदुत्तरशततमोऽध्यायः॥१४१॥४॥श्रीकृष्णउवाच। राजावरण:पूर्वप्रतिष्ठानेषुरोत्तमे।वभूवसमाभूगः शास्त्रार्थकुशलोबली ॥ १ ॥ब्रह्मण्यपितृभक्तश्चदेवब्राह्मणपूजकः॥ तस्याथकुर्वतोराज्यंसम्यक्पालयतःप्रजाः॥२॥आजगाममहायोग नकोब्रह्मणःसुतः॥ दत्वातस्यासनंराजाप्रणम्यशिरसातथा ॥३॥पूजयित्वाघ्र्यपाद्याचैरात्मानंििनषेद्यच॥इतिहासपुराणोक्ताश्चकारांवों |धाकथा॥४॥ राजर्षीणांपुराणांचरितानियथार्थवेित् ॥ ततःकथांतरेराजाकार्यमनसिसंस्थितम्॥५॥हितायपृथिवीशानांजगतश्चात्मन स्तथा ॥ पप्रच्छविनयोपेतोयोगाचार्यमहामतिः॥६॥ संवरणउवाच ॥ भगवन्महदुत्पातसंभवेभूप्रकंपने। निर्वातेपांशुवर्षेचगृहभंगतथे| वच ॥७॥जन्मनक्षत्रपीडासुअनावृष्टिभयेषुच ॥ ज्वरासुग्रहपीडासुदुर्भिक्षेराष्ट्रविग्रहे ॥ ८॥व्याधीनांसंभवेजातेशरीरेचातिपडिते ॥ कृोमहतिचोत्पत्रेकिंकर्तव्यंनरोत्तम ॥ ९॥ स्वर्गस्यसाधनंयचकीर्तिदंधनदंतथा ॥ प्रब्रूहिमेद्विजश्रेष्ठतथारोग्यप्रनृणाम् ॥ १० ॥ | सनत्कुमार उवाच। । शृणुराजन्प्रवक्ष्यामिशांतिकर्महानुत्तमम् ॥ कोटिहोमाख्यमतुलंसर्वकामफलप्रदम् ॥११॥ ब्रह्महत्यादूिप नियेननयंतितत्क्षणात्। उत्पूताप्रामंयतिमहत्संपद्यतेसुखम् ॥ १२॥ विधानंतस्यवक्ष्यामियूणुष्वैकमनाभव ॥ देवागारनदति टिहोमंसमाचरेत् ॥ पूजयित्वाप्रयत्नेनब्राह्मणवेदपारगम् ॥ १५ ॥ वस्रविभूषणैश्चैवगंधमाल्यानुलेपनैः॥ प्रणम्यविधिवत्तस्मैआत्मानं विनिवेदयेत्॥१६॥ त्वंनोगतिःपितामातात्वंगतिस्त्वंपरायणःlत्वत्प्रसादेनविप्रर्षसर्वमेस्यान्मनोगतम्॥१७॥आपद्विमोक्षायचमेकुरुयज्ञम नुत्तमम्। कोटिोमार्थमतुलंशांत्यर्थसार्वकामिकम् ॥ १८॥ पुरोहितस्ततश्राज्ञशुकांबरधरःशुचिः। ब्राह्मणैर्वेदसंवृतैपुण्यैर्युक्तसमा||१४६॥ १ राजविवे-इ० पा० । २ नृपोत्तमैः-इ० पा० । ३ देवागारे च भवने तीर्थे वा शिवसंनिधौ-३० पा०। ४ समारभेत्-इ० पा० । ५ सर्वतः पुण्यः