पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

| ततोवामेत्रिशूळंचदक्षिणेचक्रमासेित् ॥१०॥ अंकितांचक्राभ्यांवर्तिकुसुमानि॥पुष्पमालाकृतग्रीवंसितवन्नेश्चच्छादितम्॥११॥ विमुंचंद्वत्सकाभिश्चनीलभिर्वालिनंवृपम् ॥ देवालयेगोकुलेवानदीनांसंगमेऽथवा ॥ १२ ॥ इत्युतंगमुनिनांविधानवृपमाक्षण ॥ यैश्चयैश्चस्पृशेत्तोयंलांगूलादिभिंततः॥१६॥ सर्वतद्क्ष्यंतस्यपितृणांनाष्ट्रसंशयः ॥ मुकुल्यूपितुस्तस्यअक्षयास्ताभवंति ॥ सहस्रतलमात्रेणतडागेनयथाश्रुतिः ॥ १८ ॥पितृणांयाभवेतृप्तिस्तांवृषस्त्वतिरिच्यते ॥ याददातातलंमिश्रांस्तलान्वाश्राद्धकर्मणि ॥१९॥ मधुवानीलखंडंवाअक्षयंसर्वमेतत् । एष्टव्यावहवपुत्रायद्येकोऽपिगयांत्रजेत् ॥२०॥ यूजेतूबाधूमेघननीवावृषमुत्सृजेत् ॥ नकरोतिवृषोत्सर्गसुतीर्थवाजलालिम्॥२१॥नप्रयच्छतियःपुत्रपितुरुचारएक्सः ॥२२॥ यद्व मिलिखीतशृङ्गसुरैःप्रदृष्टोयद्वाकरोतिप्रतिमछवृषन्निरीक्ष्य॥खण्डंसमस्तमपितस्यविवाहकर्तुःसंतोपमावहतिशाकसभागतस्य ॥२३॥ इंतीभवृष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेवृषोत्सर्गावधिवर्णनंनामैकत्रिंशदुत्तरशततमोऽध्यायः॥१३१llयुधिष्ठिरउवा च ॥ांकमथैफाल्गुनस्यांतेपूर्णमास्यांजनार्दन ॥ उत्सवोजायतेलोकेग्रामेग्रामेषुरेपुरे ॥ १ ॥ किमर्थशिशवस्तस्यांगेहंगेहेऽतिवादिनः । किमस्यांक्रयतेकृष्णएतद्वस्तरतोवद्॥ ॥श्रीकृष्णउवाच॥आसीकृतयुगेपार्थरघुर्नामनराधिपः॥४॥शूरःसर्वगुणोपेतप्रियवादीहुश्रुतः॥ १ वृषस्य-३०प० । २ नृणाम्-३०पा० । उ०प०