पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नाधर्मरुचयःपौरास्तस्मिञ्छांसतिपार्थिव। तस्यैवंशासतोराज्यंक्षात्रधर्मरतस्यवै ॥ ७ ॥ पौराःसर्वेसमागम्यत्रात्रिाहीत्यथाब्रवन् ॥ ॥ पौराऊचुः॥ अस्माकंहिगृहेकाचिट्ठोंटानामेतिराक्षसी ॥८॥दिवारात्रौसमागम्यवालान्पीडयतेवलात् । रक्षयाकंडकेनापिभेषेकैर्वान |राधिप ॥ ९॥मंत्रज्ञःपरमाचार्यःसानियंतुंनशक्यते ॥ पौराणांवचनंश्रुत्वारघुविस्मयमागतः ॥ १० ॥ विस्मयाविष्टट्टदयःपुरोहितमथा ब्रवीत् । रघुरुवाच ॥ टॅतिराक्षसींकेयंकिंप्रभावाद्विजोत्तम ॥ ११ ॥ कथमेषानियंतव्यामयादुष्कृतकारिणी ॥ रक्षणात्प्रोच्यतेराजापृथि 8वीपालनात्पतिः॥१२॥ अरक्षमाणःपृथिवींराजाभवतिकिल्बिषी। । वसिष्ठउवाच ॥ शृणुराजन्परंगुह्रयन्नाख्यातंमयाकचित्॥१३॥ ढंटानामेतिविख्याताराक्षसीमालिनसुता॥ तयाचाराधितःशंभुरुंग्रेणतपसापुरा॥१४॥प्रीतस्तामाहभगवान्वरंवरयसुव्रते। यत्मनोऽभिल |षितंतद्ददाम्यविचरितम् ॥ १५॥ ढप्राहमहादेवंयदितुष्टःस्वयंमम ॥ नचवध्यासुरादीनांमनुजानांचशंकर ॥ १६ ॥ माकुरुत्वंत्रि लोकेशाशस्त्रास्त्राणांतथैवच ॥ शीतोष्णवर्षासमयेदिवारात्रौवाहिँगृहे। १७॥ अभयंसर्वदामेस्यात्वत्प्रसादान्महेश्वर ॥ ॥ शंकरउवाच॥ एवमस्त्वित्यथोक्त्वातांपुनःप्रोवाचशूलभृत् ॥ १८ ॥ उन्मत्तभ्यशिशुभ्यश्चभयंतेसंभविष्यति ॥ ऋतावृतौमहाभागेमाव्यथां १ट्टद्येकृथाः ॥ १९ ॥ एवंदत्वावरंतस्याभगवान्भगनेत्रहा ॥ स्वमेलब्धोयथार्थार्थस्तत्रैवांतरधीयत ॥ २० ॥ एवंलब्धवरासातु राक्षसीकामरूपिणी ॥ नित्यंपीडयतेबालान्संस्मृत्यहरभाषितम् ॥ २१ ॥ अडाडयेतिगृहातिसिद्धमंत्रंकुटुंबिनी। गृहेषुतेनसालो केहडाडेत्यभिधीयते ॥२२॥ एतत्सर्वमाख्यातंठौंडायाश्चरितंमया ॥ सांप्रतंकथयिष्यामियेनोपायेनहन्यते ॥ २३ ॥ अद्यपञ्चदशी शाकृाफाल्गुनस्यनराधिप ॥ शीतकालोििनष्क्रान्तःप्रातग्रीष्मोभविष्यति ॥ २४ ॥ अभयप्रदानंलोकानांदीयतांपुरुषोत्तम ॥ यथाद्याशांतिालोकारमंतिचहसंतिच॥ २५॥ दारुजानिचखंडानगृहीत्वासमरोत्सुकाः ॥ योधाइविनियतुशिवसंप्रहर्षिताः॥२६॥ |संचयंशुष्ककाष्ठानामुपलानांचकारयेत् ॥ तत्राििवधिवदुत्वारक्षोप्रैर्मन्त्रावस्तरैः ॥२७॥ तकिलकिलाशाब्दैस्तालशब्दैर्मनोहरैः ॥ | १ वसति-इ०पा• । २ भेषजे:-इ०पा० । ३ प्रख्याता-इ०पा० । ४ रौद्रण-इ० पा० ।