पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

०० ३२॥ तमिित्रपरिक्रम्यगायंतुचहसंतुच ॥२८॥जल्पंतुस्वेच्छयालोकानांकापस्यन्मतम्। तेनशब्देनसापापहोमेनचनिराकृता॥२९॥|उ अदृष्टपातेंडिंभानांराक्षसीक्षयमेष्यति। श्रीकृष्णउवाच॥ तस्यषेर्वचनंश्रुत्वासनृपःपांडुनंदन ॥३०॥ सर्वचकारावधिवदुतंतेनचधीमता। गतासाराक्षसीनाशंतेनचोग्रेणकर्मणा ॥३१ ॥ ततःप्रभृतिलोकेऽस्मिन्नडाडाख्यातिमागता॥ सर्वदष्टापहोहोमःसर्वरोगोपशांतिदः॥३२॥ क्रियतेऽस्यद्विजैःार्थतेनसाहलिकामता ॥ सर्वसारातिविषेयंपूर्वमासाद्युधिष्ठिर ॥ ३३॥ सारत्वात्फल्गुरत्येषापरमानंदायिनी। तेकाष्ठखण्डैन्संस्पृश्यगीतस्यकरैशिशून् ॥ रक्षतेिषांदातव्यंगुडंपधान्नमेवच ॥ ३६॥ एवं तिमात्रस्यसदोषप्रशमंत्रजेत् । वालानांरक्षणंकार्यंतस्मात्तस्मिन्निागमे ॥३७॥ ॥ युधिष्ठिरउवाच ॥ प्रभातेकिञ्जनैर्देवैकर्तव्यसुखमीप्सुभिः ॥ प्रवृतेमाधवेमाप्ति प्रतिपद्भास्करोदये ॥३८॥ |श्रीकृष्णउवाच॥ कृत्वाचावश्यकार्याणिसंतप्यपितृदेवताः॥ दयेोलिकाभूतिसर्वदुष्टोपशांतये॥३९॥ मंडितेचचैतेचैवउपलिमेगृहाजिरे ॥ चतुष्कंकारयेच्छेष्वर्णकैश्चाक्षतेःशुभैः ॥ ४० ॥ तन्मध्यस्थापयेत्पीठंशुक्रुवोत्तरच्छदम् ॥| अग्रतपूर्णकलशंस्थापयेत्पछवैर्युतम् ॥ ११॥ साक्षतंरिण्यंचसितचन्दनचर्चितम्। कलास्याग्रतोदेयाउपान्हवरांशुकूः ॥४२॥ आसनेचोपविष्टस्यब्रह्मघोषेणभारत ॥ चयेचन्दनंनारीअव्यंगांगामुलक्षणा ॥ ४३ ॥ पद्मरागेोत्तरपटाश्रेष्ठांशुकविभूषिता ॥ वसुधारशिरोग्रेचदधिदूवाक्षतान्विताम् ॥४४॥ चर्चापयित्वाश्रीखंडमायुरारोग्यवृद्धये ॥ पश्चाचप्राशयेद्विद्धांधूतपुष्पंसचंदनम् ॥४५॥ मनोभवस्यसापूजाऋषिभिसंप्रदर्शिता। येपिबंतिवसंतादौचूतपुष्पंसचन्दनम् ॥ ४६॥ सत्यंदिस्थकामस्यतत्पूर्तिर्जायतेक्षसा ॥| अनंतरंद्विजेन्द्राणांमृतमागधबंदिनाम् ॥४७॥ दद्याद्दानंयथाशक्त्याकामोमेप्रीयतामिति ॥ तोभोजनवेलायांतंयत्प्राक्तनेऽहनि ॥४८॥| प्राशयेत्प्रथमंचातोभुञ्जीतकामतः॥ यएकुरुतेपार्थशास्रोतंफाल्गुनोत्सवम् ॥ ४९ ॥ अनायासेनसिद्धयंतिस्यसर्वेमनोरथाः॥१॥