पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विचारियत्वापश्यामवरंतुल्यंमहात्मनः॥ देवादीनांयथावाच्योनलभेयंतथाकुरु ॥ १७ ॥ बुद्धयमानोमयात्रिधर्मशास्त्रषुयच्छतम् ॥ उ०प०४ पितुगृहेतुयाकन्यारजपश्यत्यसंस्कृता ॥ १८॥ह्महत्यपितुस्तत्रसाकन्यावृषलीस्मृता ॥ अतोर्थप्रेषयामीतिकुरुपुत्रस्वयंवरम् ॥१९॥ || १० अ• वृद्धेरमात्यैसहिताशीघ्रगच्छतिधारयन् ॥ एवमस्त्वितिसावित्रीप्रोक्तातस्माद्विनिर्ययौ ॥ २० ॥ तपोवनानिरम्याणिराजर्षीणांजगामसा। मान्यानामत्रवृद्वानांकृत्वापादाभिषेचनम् ॥२१॥ ततोभिगम्यतीर्थानिसर्वाण्येवाश्रयाणिच ॥ आजगामपुनर्वेश्मसावित्रीसहमत्राभः । ॥२२॥तत्रापश्यतदेवर्षिनारदपुरतपितुः ॥ आसीनमासनेविग्रंप्रणम्यस्मितभाषिणी ॥ २३॥ कथयामासतत्सर्वयथावृतंवनेऽभवत् । ॥साविन्युवाच ॥ ॥ आसीत्साल्वेषुधर्मात्माक्षत्रियपृथिवीपतिः॥२४॥ द्युमत्सेनइतिख्यातोंदैवदत्तोवभूवसः॥ ॥ नारद्वाच॥ अहोवतमहत्कृष्टंसावित्र्यानृपतेकृतम् ॥ २५ ॥ वाल्यभावाद्यदनयागुणवान्सत्यवानृपः॥ सत्यंवदत्यस्यपितासत्यंमाताप्रभाषते॥२६॥ उपेतोऽस्तिगुणैःसर्वेद्युमत्सेनसुतोली। एकोदोषोऽस्तिनान्योऽस्यसोऽद्यप्रभृतिसत्यवाकू ॥२७॥ संवत्सरेणहीनायुर्देहत्यागंकरिष्यति। नारदस्यवचःश्रुत्वादुहितग्राहपार्थिवः॥२८॥पुत्रिसावित्रिगच्छत्वमन्यंवरयसत्पतिम् ॥ संवत्सरेणोल्पायुर्देहत्यागंकरिष्यति ॥२९॥ ॥ सावित्र्युवाच ॥ सकृजल्पतिराजानसकृज्जल्पतिपंडिताः ॥ सकृत्प्रदीयतेकन्यात्रीण्येतानिसकृत्सकृत् ॥३०॥ दीर्वायुरथवाल्पायुःसगु| णोनिर्गुणोऽपिवा। सकृतोमयाभतानद्वितीयवृणोम्यहम् ॥३१ ॥ मनसानिश्चयंकृत्वातोवाचाऽभिधीयते ॥ क्रियतेकर्मणापश्चात्प्रमाणं मेमनसदा ॥३२॥नारद्उवाच। यद्येतदिटंदुहितुस्ततःशीघ्रविधीयताम् ॥ अविष्ठमग्रेसात्र्यिाप्रदानेदुहितुस्तव ॥३३॥ एवमुक्त्वा समुत्पत्यनारदििदवंगतः ॥ राजाचदुहितुःसर्ववाहिकमथाकरोत् ॥३४॥ शुभेमुहूर्तेपार्श्वस्थैब्रह्मणेर्वेदपारगै।lसावित्र्यपिवरंलब्ध्वा भतांस्मनसेप्सितम् ॥३५॥ मुमुदेऽतीवतन्वंगीस्वर्गप्राप्येवपुण्यकृत् ॥ एवंतत्राश्रमेतेषांवसतांप्रीतिपूर्वकम् ॥३६॥ कालस्तपस्यतांकश्चि तिचक्रामभारतlसात्र्यिास्तप्यमानायास्तिष्ठत्याश्चदिवानिशम्॥३७॥नारदेनयदुक्तंतद्वाक्यंमनसिवर्तते।ततःकालेषहुतिथेव्यतिक्रां||१९| तेकदाचन॥३८॥सप्राप्तकालोम्रियेततिसंचिंत्यभामिनी॥प्रोष्ठपदेसितेपक्षेद्वादश्यांरजनीमुखे ॥३९॥गणयंत्याश्वसवित्र्यानारदोकंवचो