पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दृदि॥त्रतंत्रिरात्रमुद्दिश्यदिवारात्रविनाभवत् ॥४०॥ तत्रिरात्रनिर्वत्र्यस्नात्वासंतप्र्यदेवताः॥ चतुर्थेऽहनिमर्तव्यमितिसंचिंत्यभामिनी। |॥४१॥थश्रूश्वशुरयोपादौववंदेचारुहासिनी। अथप्रतस्थेपरशृंगृहीत्वासत्यवान्वनम् ॥४२॥ सावित्र्यपिचभर्तारंगच्छतःपृष्ठतोऽन्वगात् ॥ ततोऽद्त्सभर्तातांपृच्छस्वशुरौनिौ।। ४३॥ तथेत्युक्त्वहिपप्रच्छनवाश्वश्रूपदनिसा॥ श्वशुराववदतांचनगंतव्यंत्वयालघे ॥॥ ४४ बालेत्वंपरमंभीरुःकथंगच्छसिकाननम् ॥ भूयोभावेनसाम्रोचेद्रष्टव्यंकाननंमया ॥ ४५ ॥ गच्छेतितांतदोचातेश्वशुरौचारुहासिनीम् ॥ ततोगृहीत्वातरसाफलपुष्पसमित्कुशान् ॥ ४६॥ यथाशुष्काणिादायकाष्ट्रभारमकल्पयत्॥अथपाटयतःकाष्ट्रजाताशिरसिवेदना॥४७॥ व्यथामांवाधतवालेस्वमिच्छामिसुंदरि ॥ विश्रमस्वमहावाहोसावित्रीप्राहदुखिता ॥ ४८॥ पश्चादपगमिष्यामस्वाश्रमंश्रमनाशानम् ॥ यावदुत्संगकेकूत्वाशिरआस्तेमहीतले ॥ ४९॥ तावद्दद्र्शसावित्रीपुरुषंकृष्णपिंगलम्॥किरीटिनंपीतवस्रसाक्षात्सूर्यमिवोदितम्॥९०॥ तमुवाचाथसावित्रीप्रणम्यमधुग्लिम् ॥ कस्त्वदेवोऽथवादैत्योमांघर्षायितुमागतः ॥६१॥ नचाहंकेनचिच्छक्यास्वधर्माद्वरोपितुम्॥ स्र्युवापुरुषश्रेष्ठदीप्तामग्रिशिखामिव ॥९२॥ ॥ यमउवाच॥ ॥ यमसंयमनश्चास्मिसर्वलोकभयंकरः॥ क्षीणायुरेषतेभर्तार्तनयूमिप तिव्रते ॥५३॥ नशाक्यकिंकरैर्नेतुमतोऽहंस्वयमागतः। एवमुक्त्वासत्यवतःशरीरात्पाशसंचयैः ॥ ६४॥ अंगुष्ठमात्रंपुरुषनिश्चकर्षयमो| बलात्॥अथप्रयातुमारेभेपंथानपितृसेवितम् ॥५॥ सावित्र्यपिवरारोहापृष्ठतोऽनुजगामह।पन्तिांतथाश्रांतांतामुवाचयमस्तदा ॥६॥ निर्वर्तगच्छसाविस्विगृहेत्वमिहागता ॥ एषमागॉवशालाक्षेिनकेनाप्यनुगम्यते ॥ ५७॥ ॥ सावित्र्युवाच ॥ नश्रमोनचमेछानेकदाचिद् पिजायते ॥ भर्तारमनुगच्छंतियास्तासांनश्रमादयः ॥ ६८ ॥ सतांसंतोगतिर्नान्यास्त्रीणांभर्तासदागतिः ॥ वेदोवर्णाश्रमाणांचशिष्याणां चगतिर्गुरुः ॥ ५९॥ सर्वेषामेवजंतूनांस्थानमस्तिमहीतलम् ॥ भर्तारएवमनुजस्रीणांनान्यःसमाश्रयः ॥ ६० ॥ एवमन्यैश्वविविधैर्वाक्ये ईर्मार्थसंहितैः॥ तुतोषसूर्यतनयःसावित्रींचेदमब्रवीत् ॥ ६१ ॥ तुष्टोऽस्मितवभद्रतेवरंवरयभामिनि ॥ सावित्र्यपिवरान्वक्रेनियावनता| नना ॥६२॥ चक्षुःप्राप्तिस्तथाराज्यंश्वशुरस्यमहात्मनः ॥ पितुपुत्रशतंचैवपुत्राणांशतमात्मनः॥ ६३॥ जीवितंचतथाभर्तुधर्मसिद्धिश्च