पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शाश्वती। धर्मराजोवरान्त्वाग्रेषयामासतांततः ॥६४॥ अथभर्तारमासाद्यसावित्रीष्टमानसा ॥ जगामसाश्रमपदंसहभवनिराकुला उ०प०१ |॥ ६५॥ भाद्रस्यपौर्णमास्यांतुयथाचीर्णव्रतंत्विदम् ॥ माहात्म्यमस्यनृपतेकथितंसकलंमया ॥६॥ ॥ युधिष्ठिरउवाच ॥ कीदृशं |अ० १० तद्वतदेवसावित्र्यायदनुष्ठितम् ॥ तस्मिन्भाद्रपदेमासिसिद्धात्रैतस्यकीदृशम् ॥ ६७॥ कादेवतात्रतेतस्मिन्बूहिकामंप्रतिप्रभो ॥ सविस्त रंदृषीकेशाबूद्दिधर्मसनातनम्॥६८॥श्रीकृष्णउवाच॥श्रूयतांपांडवश्रेष्ठसावित्रीव्रतमादरात्।कथयामिकथंचीर्णतयासत्यायुधिष्ठिर ॥६९॥ त्रयोदश्यांभाद्रपदेदंतधावनपूर्वकम्॥त्रिरात्रनियमकार्यउपवासस्यभारत ॥७०॥अशक्यातुत्रयोदश्यांनांकुर्याजितेन्द्रियः॥अयाचितंचतुः दैश्यामुपवासेनपूर्णिमा॥७१॥नित्यंस्रात्वामहानद्यांतडागेचाथनिरे॥विशेष:पूर्णमास्यांतुन्नानंसर्षपमृजलैः ॥७२॥ गृहीत्वतिलकान्पात्रे प्रस्थमात्रंयुधिष्ठिर।॥ अथवाधान्यमादायवशालितिलादिकम् ॥ ७३ ॥ ततोवंशमयेपात्रेवस्रयुग्मेनवेष्टयेत् ॥ सावित्रीप्रतिमांकृत्वास वयवशोभनाम् ॥७४॥ सौवर्णमृन्मयींवापिस्वाक्यारोप्यनिर्मिताम्॥रक्तवस्रयुगंदद्यात्सावित्र्यैब्रह्मणेतथा ॥७४॥ सावित्रीब्रह्मणासार्द्धमेवं| भक्त्याप्रपूजयेत्॥गंधैःसुगंधपुष्पैश्चधूपनवेद्यदीपकैः ॥७६॥पूर्णे:कोशातकैर्भक्ष्यैःकूष्मांडेकर्कटीफलैः ॥ नालिकेरैश्चखर्जुरैकपित्थैर्दा डिमीफलैः॥७७॥जंबूजंबीरनारंगैकर्कटैपनसैस्तथा॥ जीरकैःकटुखंडैश्वगुडेनलवणेनच ॥७८॥विरूडैःसप्तधान्यैश्वंशपात्रेप्रकल्पितैः॥ राजन्यासूत्रकंटैश्वशुभैकुंकुमकेसरैः ॥ ७९ ॥ अवतारवतीत्येवंसवित्रीब्रह्मणप्रिया ॥ तामर्चयेतमंत्रेणसावत्रब्रिाह्मणःस्वयम् ॥ ८० ॥ इतरेषांपुराणोक्तमंत्रऽत्रसमुदादृतः ॥ ॐकारपूर्वके विीणपुस्तकधारिणी ॥ ८१ ॥ वेदमातर्नमस्तुभ्यमवैधव्यंप्रयच्छमे ॥ एवंसंपूज्यविधिवज्जागरंकारयेत्ततः ॥ ८२ ॥ गीतवादित्राब्देनह्यष्टतारीकदंबकैः ॥ नृत्यहासैर्नयेद्रात्रंपृष्ठतश्चकथानकैः ॥ ८३ ॥ सावित्र्याख्यानकंवापेिवाचयेद्विजसत्तमम् ॥ यावत्प्रभातसमयंगीत्याभावरसैःसमम् ॥ ८४ ॥ ततःप्रभातेविमलउषःकालेद्युपस्थिते। ब्राह्मणेवेदविदुपिसावित्रविनिवेदयेत् ॥८५॥ यथासावित्रकल्पज्ञेसावित्र्याख्यानवाचके ॥दैवज्ञउंच्छवृत्तौचदरिद्रेचाग्रहोत्रिणे ॥८६॥|0|॥१०॥ मैत्रेणानेनकौतेयप्रणम्यविधिपूर्वकम् ॥ दर्भाक्षततिलैर्मश्रापूर्वाशाभिमुखास्थिता ॥ ८७ ॥ सुधीविप्रवरोवप्रॐकारस्वस्तिपूर्वके ॥