पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

साविीर्यमयात्तासहिरण्यामहासती ॥८॥ब्रह्मणःीणनार्थायब्राह्मणप्रतिगृह्यताम्॥ एवंदत्वादिजेंद्रयसात्रिींतांयुधिष्ठिर। ८९॥ नैवेद्यदिचतत्सर्वब्राह्मणःस्वगृहंनयेत् ॥ स्वयंदशापदंगच्छेत्स्ववेश्मपुनराविशेत् ॥ ९० ॥ तत्रभुक्त्वाहविष्यानंब्राह्मणेबाँधवैःसह ॥ विसर्जयेत्ततोविप्रान्सावित्रीप्रीयतामिति ॥ ९१ ॥ पंचदश्यांतथाज्येष्ठवटकेचमहासती ॥ त्रिरात्रोपोषितानाविधेिनानेनपूजयेत् ॥९२॥ सार्द्धसत्यवतासाध्वीफलनैवेद्यदीपकैः ॥ पट्टावलंबनंकृत्वाकाष्ठभारंयुधिष्ठिर ॥ ९३ ॥ रात्रौजागरणंकृत्वानृत्यगीतपुरस्सरः ॥ प्रभाते विधिनापूर्वपूर्वोकेनरोत्तमः ॥ ९४ ॥ तत्सर्वब्राह्मणेट्टद्यात्प्रणिपत्यक्षमापयेत् ॥ एतत्तुतेव्रतमिदंकथितंविधिवन्मया ॥ ९५ ॥ याश्चरिष्यं }तिलोकेस्मिन्पुत्रपौत्रसमन्विताः ॥ भुक्त्वाभोगांश्चिरंभूमौयास्यंतिब्रह्मणपदम् ॥९६॥ एतत्पुण्यंपापहरंधन्यंदुःस्वन्ननाशनम् ॥ जपतां शृण्वतांचैवसावित्रीव्रतमूद्रात् ॥९७॥ स्मृत्यर्थवेदजननींसहृशंभुजायांसंपूजयेदिहत्रिरात्रकृतोपवासा । सावित्पितृकुलंचतथास्व) भर्तुरुद्धारयेचविभुनक्तिचिरंसुखनि ॥ ९८ ॥ इति श्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेवटसावित्रीव्रतंनामद्य धिकशततमोऽध्यायः॥१०२॥४॥ श्रीकूष्णउवाच। । पूर्वमासीत्कृतयुगेक्षत्रिणबहुपुत्रिणीनाम्नाकलिंगभद्रेतृिरूपलावण्यसंयुता। ॥ १॥ तुंगस्तनीपद्मनेत्राहंसनागेन्द्रगामिनी ॥ ौभायगुणसंपूर्णचंद्रविनिभानना ॥ २ ॥ धनरत्नैश्वसंपूर्णामध्यदेशवृषस्थले ॥ राज्ञःपत्नीतुसादेवीदिलीपस्यमहात्मनः॥३॥ कलिङ्गभद्राललितामहादेवीगुणाविता। महाप्रसादंमन्वानाबहुमानपुरस्सरम् ॥ ४॥ ब्राह्मणेभ्यश्चदानानिप्रयच्छतिमहासती ॥ त्यागसंभोगसौभाग्येद्वितीयायातुतादृशी ॥ ५ ॥ नारीणांतुनरश्रेष्ठदिलीपस्यथाविधा ॥ यथाचकार्तिकेमासिगृहीतंक्षत्रिकाव्रतम् ॥ ६ ॥ षण्मासेनत्रतंयावदिदंसंचिंत्यचेतसि ॥ पारितंचतयासकिंचिन्मात्रंतुवर्तते ॥ ॥ ७ ॥ पारणेपारणेवापिपुराणज्ञेद्विजोत्तमे ॥ उद्यापनंप्रयच्छंतीकालंनयतिसुन्दरी ॥ ८ ॥ कदाचिद्र्धरात्रेतुसुप्ताभर्वास वसा ॥ दष्टासर्पणरौद्रेणजगामनिधनंक्षणात् ॥ ९ ॥ तेनदोषेणसावालाअजायोनौह्यजायत ॥ वनेचरीधर्मपरापूर्वजाति स्मरादृढा ॥ १० ॥ पूर्वाभ्यासेनर्तेनैवगृहीतंकृतिकाव्रतम् ॥ व्यस्तायूथपरिभ्रष्टाउपवासपरिस्थिता ॥ ११ ॥ परक्षेत्रेनगच्छं