पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तीअजासस्यावमर्दनी ॥ कार्तिक्यांगलकेबद्धाग्रामकेणचिरागता ॥ १२ ॥ दृष्टाविणामहाभागापूर्वजातिस्मरेणा ॥ कारणं उ०प० बुध्यतांडुद्धासहकालिंदभद्रकाम् ॥ १३॥ मोक्षितावद्रीवद्धाचरंतीकृत्तिकाव्रतम् ॥ गोपालवंधनात्साध्वीअनिर्वेदपरातुसा ॥ १४ ॥ संप्राप्यद्रीपत्रंपीत्वापुष्करिणीपयः ॥ ममेत्युक्त्वाह्यसंभ्रांतापारयामासतद्वतम्॥१५॥ तस्यैयोगंतोद्वाजगामात्रस्तपोवनम्साि योगेश्वरीभूत्वानिंदित्वाजन्मचात्मनः ॥१६॥ तत्याजयोगात्स्वान्प्राणान्प्रस्थितागौतमस्यहि॥ ऋषेर्वभूवदुहिताह्महल्यागर्भसुन्दरी॥१७॥ योगलक्ष्मीतिनाम्नासाकन्यागुणगणैर्युता ॥ विद्येवदत्तासापित्राशांडिल्यायमहर्षये ॥ १८ ॥ तपोधनायदांतायनित्यंसहचरीवभौ ॥| ब्राह्मलक्ष्म्यादीप्यमानासाक्षाद्वेदस्मृतिर्यथा॥ १९॥ सरस्वतीचस्वाहाचाचीचारुन्धतीयथा॥ गौरीराज्ञीतथालक्ष्मीर्गायत्रीचोत्तभासती| ॥ २० ॥ महालक्ष्मीस्तथाराजश्छाण्डिल्यस्यगृहेवभौ ॥ भक्त्याभक्षांप्रयच्छंतीव्राह्मणनामनितिा॥२ायोगाद्विदित्वातामूचेभगवान्पूर्ववच्छनैः योगलक्ष्मिमहाभागेवर्ततेकतिकृतिकः॥२३॥ सापिजातिस्मराग्राहभगवंतंमहासती ॥ पड़ततेमहायोगित्रकापरवशेस्थिता ॥ २४ ॥ तच्छूत्वास्यैभगवतासकारुण्येनचेतसा ॥ दतंत्रतंत्थामंत्रेयेनस्वर्गजगामा ॥२५॥ इहभुक्त्वारिंभोगान्पुत्रपौत्रश्रियावृता ॥ ततःातत्पदंप्राप्तपुनरावृत्तिदुर्लभम् ॥ २६ ॥ ॥ ॥ युधिष्ठिरउवाच॥ ॥ कीदृशंतद्वतंकृष्णमंत्रश्चापिजनार्दन ॥ विधानंकृत्तिकानांचतंचकालंवदस्वमे ॥ २७ ॥ ॥ श्रीकृष्ण उवाच ॥ ॥ कृत्तिकासुस्वयंसोमकृत्तिकासुबृहस्पातः ॥ यदास्यात्सोमवारेणामहाकार्तिकीस्मृता ॥ २८ ॥ ईदृशीबहुभि१ पूर्वेहुपुण्यैश्चलभ्यते ॥ तथासानवृथानेयायदीच्छेच्छेय आत्मनः ॥ २९॥ अन्यपिकार्तिकीपार्थसमुपोष्याविधानतः ॥ तस्याविधा नंराजेन्द्रशृणुष्वैकमनाभव ॥ ३० ॥ कार्तिकेशाकुपक्षस्यपूर्णमास्यांदिनोद्ये ॥ नक्तायनियमंकुर्यातधावनपूर्वकम् ॥ ३१ ॥ उपवासस्यवाशाक्यातःस्रात्वाजलाशये ॥ कुरुक्षेत्रप्रयागेवपुष्करेंलैमिषेतथा ॥३२ ॥ शालग्रामेकुशावर्तेमूलस्थानेसकुंतले। गो||१** कर्णेवार्डदेषुण्येऽथवाप्यमरकंटके ॥ ३३ ॥ पुरेवानगरेवापिग्रामेषोपेऽथपत्तने॥ यत्रवातत्रास्नायान्नरोयोषिद्थापिवा ॥ ३४ ॥ देव