पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सा त्संख्यास्तिलानृप ॥९॥ तावद्वर्षसहस्राणिस्वर्गलोकेमहीयते ॥ अरोगोजायतेंनित्यंनरोजन्मनिजन्मनि ॥ १० कुष्टीनचकुत्सितः ॥ भवत्येतामुषित्वातुतिलस्यांद्वादशनिरः ॥ ११ ॥ अनेनपार्थाविधिनातिलदातानसंशयः ॥ मुच्यतेपातकैसर्वेरना, यासेनमानवः॥ १२॥ दानविधिस्तथाश्राद्धंसर्वपातकशांतये ॥ नार्थप्रभृतीनायासःशरीरेनृपसत्तम ॥ १३॥ सर्वोपभोगनिरतोद्विपरे दशम्यांस्नानंतिलैस्तिलनिवेदनकृतिलाशी ॥ दत्वातिलन्द्विजवरायविराजकेतुंसंपूज्यविष्णुपदवसमुपैतिमत्र्यः ॥ १४ ॥ इति श्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेउल्कानवमीव्रतवर्णनंनामैकाशीतितमोऽध्यायः ॥८१॥ ॥ छ ॥ ॥ युधिष्ठिर। उवाच॥ ॥ यन्तापायवैपुंसांभवत्यामुष्मिकंकृतम् ॥ तदपापायभवतिाचक्ष्वयदूतम ॥ १ ॥ उपवासुप्रभावैकृष्णाराधन कणिाम्॥ कथयेहमहाबाहोनेवष्यामिकथ्यतः ॥ २ ॥ ॥ श्रीकृष्णउवाच ॥ ॥ श्रूयतांार्थयत्पृष्टाकौतुकाद्रवताक्यम् ॥ आमुष्मिकंनतापायप्रतापायचजायते ॥ ३ ॥ उपोपितप्रभावंचकृष्णाराधनकांक्षिणाम् ॥ कथयामियथावृत्तंपूर्वमेवनरोत्तम ॥ ४ ॥ वैदिांनामनगरंप्रख्यातंतृपसत्तम ॥ तत्रवैश्योऽभवत्पूर्वसीरभद्रतिश्रुतः ॥ ५ ॥ भार्ययामातृदुहितपुत्रपौत्रैसमवितः ॥ |प्रभूतभृत्यवर्गश्चहुव्यापारकारकः॥ ६ ॥ पुत्रपौत्रादिभरणेव्यासक्तिर्मातिरेवच ॥ परलोकंप्रतिमतिस्तस्यनासीत्कदाचन ॥ ७ ॥ चकारानुदिनंसोऽथन्यायान्यायैर्द्धनार्जनम् ॥ सर्वत्रान्यानिःस्नेहःपुत्रस्नेहपरिपुनः ॥ ८ ॥ नजुहोत्युदितेकालेनददात्यतितृष्णया । वभूवचोद्यमस्तस्यपुत्रादिभरणेपः ॥ नित्यनैमित्तिकानांचहानिचक्रेस्वकर्मणा ॥ ९ ॥ तृष्णाभिभूतोराजेन्द्रस्वर्गभरणज्झितः॥ कालेनागच्छतासोऽथमृतोविंध्याटवीतटे॥१०॥ यातनादेहभृप्रेतोग्रीष्मकालेभवनृप ॥ तंद्दर्शमहाभागोंदिव्ययानसमन्वितः ॥११॥ वेदवेदाङ्गविद्वेषविपीतोनामवैद्विजः ॥ भास्करस्यांशुभिर्दीर्दतमतिदारुणैः ॥ १२ ॥ प्रतप्तवालुकामध्येतृषार्तश्चातिपडितः ॥ क्षु ॥७७ त्क्षामकंठंशुष्कास्यंतथोदृत्तविलोचनम्॥१३॥निष्क्रांताजह्वमंगेषुविस्फोटैसर्वतश्चितम्॥निवासायासखेदेनविह्वलपीडितोदरः॥१४॥