पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

निजेनकर्मणाबद्धमसमर्थप्रसर्पणे ॥ तथादृशमथोदृष्टागर्दभेयोमहानृषिः ॥ १५ ॥ विपीतःप्राहराजेन्द्रकारुण्यभरितंवचः ॥ जान ऋपियथाप्राप्तस्यानुष्ठानजंफलम् ॥ १६ ॥ जंतोस्तस्योपकारायसर्वतोहाद्यन्निव ॥ ॥ विपीतउवाच।। ॥ अधसूर्याशुभिस्त तैर्वसुभिथिांशुभिः॥ १७॥उपर्यकरैस्तीक्ष्णैस्तूपानिपीडितम्। अन्यस्तत्राणकैवॉरैषिौमुदारुणैः ॥१८॥ कथयेत्। यथातत्वमेकाकीदह्यसेकथम्॥ तस्यैतद्वचनंश्रुत्वाविपीतस्यसवेदनः॥ १९॥ वेदनार्तवाचेदंकृच्छादुच्छ्स्य मंदकम् ॥प्तीरभद्रउवाच॥ ब्रह्मन्नालोचितंपूर्वकथमंतेभविष्यति।।२० । अशावतेशाश्वतीस्तेन्दह्यमिदुर्मतिः ॥ इदंकरिष्याम्यपरंत्विकृत्वात्विदंपुनः ॥२१॥ इतीच्छाशतमारूढस्तेनद्यामदुमतिः॥ शीतोष्णवर्षादिभूलोभात्सोर्डमयाशुभम्॥२२॥ तद्वहिनधर्मार्थतेनदद्यामदुर्मतिः ॥ पि तृदेवमनुष्याणामदत्त्वायोषिताहिये।॥ २३॥ तेगतानपिवर्ततेद्ह्याम्येकोऽत्रदुर्मतिः॥ पुत्रक्षेत्रकलत्रेषुममत्वाहतचेतसा।॥२४॥ वहसा। धुकृतंकूर्मतेनदामिदुर्मतिः॥ मृतेमधूिनेतस्मिन्नन्यायोपार्जितेसा ॥२६॥ रूपवंतोऽभिवर्ततेयाम्येकोदुमतेिः॥ नमयापूजेिता गेहान्निर्गताद्विजसत्तमाः॥२६॥ स्वर्गमिहकामेनतेनद्ह्याम्यहंमतिः ॥ यन्मेनपूजितादेवाःकुटुंबंपोपितंपरम् ॥ २७॥ एकाकीतत्रदह्या। मियेसुतास्तेऽन्यतोगताः ॥ नित्यनैमित्तिकंकर्मपूर्वेषांपैनोकृतम् ॥ २८॥ एकाकीतेनद्वामिगतास्तेफलभोगनः॥ दारापुत्राश्च भृत्याश्वपापशुधामयाभृतः ॥२९॥ एकाकीतेनद्ह्यामिगतास्तेफलभूगिनः ॥ दारापुत्राश्वभृत्यार्थेमयान्यायार्थसंचयः ॥३०॥ कृतस्तेनाद्द्युमियेभुक्तास्तेऽन्यतोगताः॥ क्षतपापंमयाभुक्तमन्यैस्तूकर्मसंचितम् ॥३१॥ दद्याम्येकोऽहमत्तंगतास्तेफूलभोगिनः॥ यन्ममत्वाभिभूतेनमयापापमुपार्जितम् ॥ ३२॥ नतद्न्यस्यकस्यापिकेवलंमदुष्कृतम् ॥ अंतर्तुःखेनद्धोऽहंवर्दिवामिभावयन् ॥ ॥ ३३॥ तावदुःखंनवाभंतुपापमेकंद्विधास्थितम् ॥ कुरुतस्मात्समुद्धारंपठ्यस्यमृतसागरम् ॥ ३४ ॥ तक्येनाहमाह्लादंशाणुयांमुनि सत्तम ॥ ॥विीतउवाच॥ ॥ अल्पकालिकउदातवपश्यामसंशयम् ॥ ३९ ॥ प्रक्षणंपापमेतावत्सुवृतंपातितेपरम् ॥ प्रती तेदृशमेजन्मन्यच्युताराधनेच्छया ॥३६॥ सुकर्मजयदाभद्रद्वादशींसमुपोषितः ॥ नचतस्याप्रसादेनपापमत्यन्तदुर्जयम् ॥३७॥