पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वादशाब्राह्मणांस्तत्रभोजयित्वाक्षमापयेत् ॥१८॥ द्वादशात्रप्रदातव्याकुंभाःान्नजलाक्षताः॥छत्रोपानद्युगैःसाईदक्षिणाभेश्वभारत॥१९॥ ; एषापुण्यापापहरादाद्शफिलमिच्छताम्। यथाभिलषितान्कामाददातिनृपसत्तम।। २० । पूरयत्यखिलान्भक्यायतश्रेषांमनोरथान् । मनोरथाद्वादशीयंततोलोकेषुविश्रुता॥२१॥उपोष्यैतांत्रिभूवनंलब्धमिद्रेणवैपुरा ॥ आदित्याचेष्टितःपुत्राधनमौशनातथा॥ २२॥ धौम्येनाध्ययनंप्राप्तमन्यैश्चाभिमतंफलम्॥ राजाभिस्तथाविधीविट्शूद्वैश्वभूतले॥२३॥ यंकाममभिध्यायव्रतमेतदुपोषितम् ॥ १त् | दाोत्यसंदिग्धविष्णोराराधनोद्यतः ॥ २४ ॥ पुत्रोलभतेपुत्रमधनोलभतेधनम् ॥ रोगाभिभूतश्चारोग्यंन्याप्रामोतिप्तत्पतिम् ॥ २९ ॥ |समागमंग्रवसनैरुपोष्यैतामवाप्यते ॥ सर्वान्कामानवाप्तोतिमृतःस्वर्गेचमोदते ॥२६॥ नापुत्रोनाघोज्येष्ठोवियोगीनचनिर्गुणः ॥ उपोष्यै|| तद्वतंमत्र्यःस्रीशूद्रोवापिजायते ॥२७॥स्वर्गलोकेसहस्राणिवर्षाणामयुतानेिच ॥ भोगानभिमतान्भुक्त्वातत्रतत्रयथेच्छया ॥२८॥ हपुण्| वतांनृणांधनिनांलघुशालिनाम् ॥ गृहेप्रजायतेराजन्सर्वव्याधिवि वर्जितः ॥२९॥ नद्वादशीमुपवसन्तिमनोरथाख्यांनैवार्चयंतिपुरुषोत्तभ । द्दिवम्॥गोब्राह्मणांश्चनमंतिनपूजयंतियेतेमनोभिलषितंकथमाधुवंति ॥३० ॥ इति श्रीभविष्येमहाधुराणेउत्तरपर्वणिश्रीकृष्णयुष्टिां वामनोरथद्वादशीव्रतवर्णनंनामाशीतितमोऽध्यायः ॥ ८० ॥ ॥ ४७ ॥ ॥ युधिष्ठिरउवाच ॥ ॥ अल्पायासेनभगवन्धने नाल्पेनवाविभो ॥ पापंग्राममायातियेनतद्वत्कुमर्हसि ॥ ॥ १ ॥ । श्रीकृष्णउवाच ॥ शृणुपार्थपरांपुण्यांद्वादशींपापना , शिनीम्॥ यामुपोष्यपरंपुण्यमाणुयाच्छूद्रयान्वितः ॥ २ ॥माघमासेचसंप्राप्तआपाठभदि ॥ भूलंवाकृष्णपक्षस्यद्वादश्यांनियत व्रतः॥ ३ ॥ गृह्णीयात्पुण्यफलूदंविधानंतस्यमेशृणु ॥ देवदेवंसमभ्यच्र्यसुतश्रयतशूपिः ॥ ४ ॥ कृष्णनाम्राचसंपूज्यएकाः इयांमहामते ॥ उपोपितोद्वितीयेह्निपुनःसंपूज्यकेशवम् ॥ ६ ॥ संस्तूयनामातेनैवकृष्णाख्येनपुनःपुनः ॥ दद्यात्तिलांश्चविप्रायकृष्णो प्रीयतामिति ॥ ६ ॥ ततश्चप्राशयेच्छस्तांस्तथाकृष्णतिलानृप ॥ विष्णुप्रीणनमंत्रोक्तसमाप्तवर्षपारणे ॥७॥ कृष्णकुंभांस्तिले. १ अलब्धः-इ०पा० । २ कृतेनानेन-इ० पा० । ३पूज्यं वा-इ०पा०