पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

|वसामजादिभिर्देयोननुदीपःकथंचन।॥३४॥ दीपस्तैलेनकर्तव्योनतुकर्मविजानता ॥ निर्वापणंचदीपस्यहिंसनंचविगर्हितम् ॥ ३५ ॥ ||अ४, ३०॥ यःकुर्यातेनकर्माणिस्यादौपुष्पतेक्षणः ॥ दीपहर्ताभक्त्यंधकागोनिर्वापकोभवेत् ॥३६॥ पद्मसूोब्रांगिंधतैलेनदीपिताम्। विरोगसुभगथैवद्वाभवतिमानवः॥३७॥ प्रचाल्यदेवदेवस्यकरणतुदीपकम् ॥ अश्वमेधमवाप्रतिकुलंचैवसमुद्धरेत् ॥ ३८ ॥ एतन्मयोतवदीपदानफलंसमग्रंकुरुवंशाचन्द्र। श्रुत्वायथावत्सततंहिदेयादीपास्त्वयाविग्रसुरालयेषु॥३९॥ अत्राप्युदाहरंतीममितिहासं पुरातनम्॥दीपदानाछलितयायद्वापुरानघ॥४०॥ आसचित्ररथनामविदभेषुमहीपतिः । तस्यपुत्रशतंराज्ञोजज्ञेपञ्चदशोत्तरम् ॥४१॥ एकैवकन्यातस्यासीछलितानामनामतः। सर्वलक्षणसंपन्नारूपेणाप्रतिमाभुवि॥४२॥तांदौकाशिराजायचाङ्गींचारुधर्मणे॥ातान्यन्या निभार्याणांत्रीण्यासंश्चारुधर्मणः॥ ४३॥ तासांमध्येग्रमहिषीललितासाप्यथाभवत्॥विष्णोरायतनेसातुसहसंपरिद्वीपकान्॥४४॥प्रज्वाल त्यदिनंदिवारात्रमनिवृतम्॥तामिस्रमायुक्पशुछपक्षचकार्तिकम्॥४५॥तस्याप्रज्वलतोदीपञ्चस्थानकृतक्षुःlतस्मिन्कालेतथा नित्यंब्राह्मणावसथेचसाव्यग्राभवतिसायाद्वेदीपप्रेषणतत्परा॥४६॥चतुष्पथेषुरथ्यासुदेवतायतनेषुचाचैत्यवृक्षेषुगोषेषुपर्वतानांचमृसु ॥ ४७॥ पुलिनेषुनदीनांचकूपमूलेषुपांडव ॥ तांसपत्न्योऽथसंगम्यपप्रच्छुरद्मादृताः ॥ ४८॥ ललितेवढ्भद्रतललितंवदनतथा। नतथावलिपुष्पेषुनतथद्विजपूजने।॥ ४९॥ भवत्या सुमहान्यत्नोदीपप्रचालनेपथा॥ तदेतत्कंथयास्माकंललितेकैौतुकंपरम् ॥५०॥ मन्यामहेत्वयावश्यंदीपदानफलंश्रुतम्॥ ललितोवाच॥ नाहंमत्सरिणीभद्रानचनागदूिषिता ॥५१॥ एकपत्याश्रिताःसाध्योभवत्यो मानदा॥अपृथग्धर्मचरणाःशृण्वंतुगदितंमम ॥५२॥ मयैतद्दीपदानस्यथेष्टभुज्यतेफलम् ॥ हिरण्यदयिताभार्याशौलराजसुतावरा। ॥५३॥ उमादेवीतिमद्वेषुदेविकासासरिद्वरा ॥ नराणामनुकंपार्थब्रह्मणाह्यवतारिता ॥ श्रुताकिंभवतीभिःादेविकापापनाशिनी ॥ ५४ ॥||१३ १ कृपया-३०१० । २ वृषस्य-इ०पा० ।