पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

किमेतत्कौतुकंमेऽस्तिसंशयंछेत्तुमर्हसि ॥ ॥ श्रीकृष्णउवाच ॥ पुराकृतयुगस्यादौत्रशंकुर्नामपार्थिवः ॥ ९ ॥ सस्वर्गगंतुकामोऽ भूच्छरीरेणनरोत्तम ॥ ततश्चण्डालतांनीतोवसिष्ठनमहात्मना ॥ १० ॥ त्रिशंकुःसर्वमाचख्यौविश्वामित्रायधीमते ॥ सोऽपिमन्युवशाद्यज्ञ चकाराहूयदेवताः ॥ ११ ॥ नताविप्रत्यगृतंस्ततःकुद्धकुशात्मजः। विश्वामित्रस्तुकोपेनचकारान्यान्सुरोत्तमान् ॥ १२ ॥ श्रृंगाट कान्नालिकेरान्पचनानानजौडकान् ॥ मेधारथद्वार्ताकतारिकूष्माण्डकोद्रवान् ॥ १३ ॥ उष्ट्रान्मनुजदेवांश्चक्रोधान्मुनिरवासृजत् च कारान्यान्सप्तऋषीन्प्रतिमासंसुरोत्तमान् ॥ १४ ॥ ततःाक्रसमागम्यविश्वामित्रंप्रसाद्यवै ॥ सृष्टिनिवारयामासयेसृष्टास्तेतथापिच॥१५॥ मत्र्यलोकेचतेसर्वेदेवादेवकुलेष्वथ ॥ मंत्रैर्निवद्वापिंडीषुस्थितामूर्तिभृतोयथा ॥ १६॥ ब्रह्माविष्णुस्तथारुद्रोयेचान्येदेवतागणाः ॥ लो| कानामुपकारायमत्र्यलोकमुपागताः॥१७॥प्रतिमासुस्थिताःाश्वद्भोगान्भुतिशाश्वतान् ॥वरप्रदाश्चभक्तानामितेिगुह्यमीरितम्॥१८॥ तेभ्यप्रस्तादातव्यंग्रज्वलंतंप्रदीपकम् । सूर्यायरक्तवत्रेणपूर्णवर्तिघृतेनतम् ॥ १९ ॥ चतुःप्रस्थेप्रज्वलंतींमंत्रेणानेनदापयेत् ॥ तद्विष्णोःपरमंपदंसदापश्यंतिसूरयः॥ दिवीवचक्षुराततम् ॥ २० ॥ पीतवत्रेणकृष्णायचेतवत्रेणशूलिने ॥ कौसुभवत्रेणाठ्येनगौरीमु द्दिश्यदापयेत् ॥ २१ ॥ लाक्षारक्तनदुर्गायैपूर्णवर्तिप्रवोधयेत् ॥ नीलवत्रेणकामायगणनाथायवादिरे ॥ २२॥ नागेभ्यकृष्णवत्रेणग्रहेभ्य इषिकायुधाम् ॥देवाङ्गनापितृभ्यस्तुपितृवार्तप्रवोधयेत्॥२३॥विशेषंशृणुसूर्यायपूर्णवर्तिनिगद्यते ॥ शिवायेश्वरवर्तीतिभोगवर्तिर्जनार्दने |॥ २४ ॥ पद्मवतिविचिायगौय्यैसौभाग्यवर्तिका ॥ नागेभ्योनागवर्तीतिग्रहवार्तर्युधिष्ठिर ॥२५॥ नेत्रपट्टनमधुनाघृतेनमधुकुंडके ॥ अतेिचचितेचैवललितायैप्रोधयेत्॥२६॥ मंत्रेणानेनराजेन्दूतन्निशामयदिकम् ॥ २७ ॥ अमेत्वांकाम्यागरातुभ्यंतागरसस्तु |विश्वाः॥ मुक्षितयःपृथक्पृथक् ॥२८॥ अग्रेकामायजेगिरेअन्निप्रियेषुधामसु ॥ कामोभूतस्यभव्यस्यसम्राडेकोविराजाताभ्यांनामस्वा हा ॥२९॥ एवमेतेनविधिनायप्रयच्छतिदीपकम् ॥ विस्तीर्णेविपुलेपात्रेघृतकुंभेनियोजितम् ॥३०॥ यांतितेब्रह्मसदनंविमानेनार्कवर्चसा॥; तिष्टतिोतमानास्तेयावदाभूतसंयुवम्॥३॥ सीपेतुयथादेशेचक्षुषिलहि॥ तथादपत्यदातारोभवतिसफलेक्षणः ॥३२॥