पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९|| दोधूयतेकनकदंडविराजितैश्चाचामरैःप्रवलकुण्डलसुन्दरीभिः॥ दिव्यांवरस्रगनुलेपनभूषिताङ्गांकृत्वासुरेशभवनांबरवस्रपूजाम् ॥ ८ ॥ देदीप्यतेदिनकरोज्ज्वलपद्मरागरत्नप्रभाछुरितहेममयेविमाने॥दिव्यांगनापरिवृतोनयनाभिरामःप्रज्वाल्यदीपममलंभवनेश्वराणाम् ॥९॥ कुर्वतियेतदुपलेपनधातुरागसंमार्जनंसुरवरायतनेऽनुरक्ताः ॥ मुक्ताकलापमपिकांचनभक्तिचिवैडूर्यकुट्टिमतलोििवतेवसंति ॥ ११ ॥ उ०५ इति श्रीभविष्येमहापुराणेउत्तरपर्वोणश्रीकृष्णयुधिष्ठिरसंवादेवपूजाफलत्रतवर्णनंनामैकोनविंशत्युत्तरशततमोऽध्यायः ॥ १२९॥४|| | ॥ युधिष्ठिरउवाच ॥ । भगवन्केनतपसाव्रतेननियमेनवा ॥ दानेनकेनवालोकेोज्ज्वलत्वंप्रजायते ॥ १ ॥ ऑतेिजोमहद्दी दीप्तांशुकिरणोज्ज्वलम् ॥ शरीरंजायतेयेनतन्मेवकुमथार्हसि ॥ २ ॥ ॥ श्रीकृष्णउवाच ॥ ॥ मथुरायांपुरापार्थपिङ्गलो| नामतापसः ॥ आगतःसचमेपल्याजाम्बवत्याग्रपूजितः ॥ ३ ॥ पृष्टश्चप्रश्रमेवैतंसचावोचद्यथातथम् ॥ तयापेिमेसमाख्यातंतत्स) तेवदाम्यहम् ॥ ४ ॥ यदायदानृपश्रेष्ठपुण्यकालप्रपद्यते ॥ संक्रातौसूर्यग्रहणेचन्द्रपर्वणिवैधृते ॥ ५ ॥ उत्तरेत्यनेप्राप्तदक्षिणे विषुवेतथा ॥ एकादश्यांशुकपक्षेचतुर्दश्यदिनक्षये ॥ ६ ॥ सप्तम्यामथवाष्टम्यांस्नात्वान्नतपरोनरः ॥ नारीवामिदेवेभ्यः ॥१३ प्रयच्छेत्प्रयतांगणे ॥ ७ ॥ घृतकुंभेनदीपेनप्रज्वलंतंप्रदीपकम् ॥ ॥ युधिष्ठिरउवाच ॥भूमिदेवातिप्रोकंयत्त्वयामधुसूदन ॥८॥ १ अतिीत्रं महद्दिव्यम्-इ०पा ।