पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रयित्वाचरुंसम्यक्पायसाद्यपरिपुतम् ॥ ३२ ॥ होमादौजातकर्मादिगोदानंयावदेवतु॥पादपंस्नापयित्वातुसमंत्रैस्तीर्थवरिभिः ॥३॥ जातकंनामकरणमन्नप्राशनमेवच । सुवर्णसूच्याकुवर्तिकर्णवेषविधानवित् ॥ ३४ ॥ जातरूपथुरेणात्रचूडाकार्यायथाक्रमम् ॥ वी यान्मेखलामौजीवासश्वपरिधापयेत् ॥ ३९ ॥ यजमानस्ततःस्नातःशुकांबरधरःशुचिः ॥ पुष्पालिसमभ्येत्यमंत्रमेतमुदीरयेत् ॥३६॥ येशाखिनशिखरिणांशिरसाविभूषायेनन्दनादिषुवनेषुकृतप्रतिष्ठाः॥ येकामदासुरनरोरगकिन्नराणांतेमेनतस्यदुरितार्तिहराभवंतु ॥३७॥ एतैद्विजैििधवरप्रहुतोहुताश:पश्यत्यसावमिदीधितिरंवरस्थः ॥ त्वंवृक्षपुत्रपरिकल्पनयावृतोऽसिकायैसदैवभवतामपुत्रकार्यम्॥३८॥ इत्येवमुक्त्वातंवृक्षलालयित्वाधुनःपुनः ॥ घृतपात्रेस्ववद्नंदृष्टाशिषसुदीरयेत् ॥ ३९ ॥ अङ्गादड़ात्संभवासिहृदयादभिजायसे ॥ आत्मविपुत्रनामासजीवशरदःशूतम् ॥४०॥ ब्राह्मणानांतोदेयादक्षिणादृष्टमानसैःlस्थापकायशुभधेतुंदत्वाकुर्यान्महोत्सवम्॥४१॥ दीनानाथजनानांचभोजनंचानिवारितम् ॥ इतरेषांप्रदातव्यंसंतुष्टनसुरासवम् ॥ ४२ ॥ ज्ञातिबंधुजनैःसाद्वैस्वयंभुञ्जीतकामतः ॥ प्रेष्या:कर्मकराःसर्वेपूजनीयास्वशक्तितः ॥४३॥ यएवंकुरुतेपार्थवृक्षाणांमहदुसवम् ॥ सर्वकामानवाप्रतिइहलोकेपरवच॥ ४४ । । विनाशुभगतिर्नभवेन्नराणांदुष्पुत्रकैरितिथोभयलोकनाशः॥एतद्विचार्यसुधियापरिपाल्यवृक्षान्पुत्रा:पुराणविधिनापरिकल्पनीयाः ॥४६॥ इति श्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेवृक्षोद्यापनविधिवर्णनंनामाष्टाविंशत्युत्तरशततमोऽध्यायः ॥१२८॥ ॥ ४॥ ॥ श्रीकृष्णउवाच ॥ येमानवात्रिदशमूर्तिनिकेतनानिकुवैतिसाधुजनदृष्टिमनोहराणि ॥ तेषांमृतेऽथपरमार्थमयेशरीरेलोकेपरिभ्रमतिकीर्ति मर्यशरीरम्॥३॥यकारयेद्युरसिताभ्रगौरमुतुंगसौधवलायतनंसुराणाम्॥चन्द्रावदातभवनेििवलब्धसौख्योराज्यश्रियंसभुविबोधयुतामुपे ति॥२॥येकारयतिसुरसद्मसुदेवतानामर्चा:सुवर्णरजतायसशैलताम्राः। सामंतमलिमणिरश्मिसमर्चितास्तेसिंहासनेऽङ्गदकिरीटभृतोऽवभाँ ति॥३॥येमेरुमौलिसुरसंघकृताभिषेकापञ्चामृतैमुरवरानभिषेचयतेिदिव्यकल्पमभिधार्यसुरेश्वरत्र्वराजाभिषेकमतुलंपुनरावति॥४॥ येशैलराजमलयेोद्रवचंदेननसत्कुंकुमेनचसुराननुलेपयति ॥ तेदिव्यगन्धपटवाससुगंधिदेहानंदंतिनंदनवनेषुसहाप्सरोभिः ॥ ६ ॥ |