पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वानकुर्वीतपरिहासेऽपिभारत ॥ १२९ ॥ युगपजलमचिविभूयान्नविचक्षणः ॥ गुरुदेवान्प्रतिथानचपादौप्रसारयेत् ॥ १३० ॥ नाचक्षीतधयंतींगांजलंनांजलिनापिबेत् ॥ वातातपौनसेवेतअनुतापंचवर्जयेत् ॥ १३१ ॥ दासंशपेन्नवैकुद्धःसर्ववंधूनमत्सरी ॥ भीता वासनकृत्साधुःस्वर्गस्तस्याव्ययंफलम् ।॥ १३२॥ नोध्वैतुपत्तनद्वारंनिरीक्ष्यपर्यटेन्नरः ॥ युगमात्रंमहीपृष्ठनरोगच्छेद्विलोकयन् ॥१३३ ॥ शेषहेत्वपिशेषांश्चवश्यात्मायोनिरस्यति ॥ तस्यधर्मार्थकामानांहानिर्नाल्पापिजायते ॥ १३४ ॥ वृथामांसंनादेतपृष्टमांसंतथैवच॥ |आक्रोशांचविवाचपैशुन्यंचविवर्जयेत् ॥१३५॥ संयावंकृशारंमांसंशष्कुलीपायतथा ॥ आत्मार्थेनकर्तव्यंदेवतानांप्रकल्पयेत्॥१३६॥ अजाश्चनाकपेतावहिर्धारयंतिच । । रक्तमाल्यंनधार्यस्याच्छुक्लंधार्यतुपंडितैः ॥ १३७॥ वर्जयित्वात्रकमलंतथाकुवलयंविभो। रतंशिरसिधायैचतथापानेयमित्यपि ॥ १३८ ॥ कांचनीयापियामालासानदुष्यतिकर्हिचित् ॥ अन्यदेवभवेद्वासःायनीयेनरोत ॥ ॥ १३९॥ अन्यद्र्वासुदेवानामन्यद्धार्यसभासुच ॥ पिप्पलंचवटैचैवशीर्णश्रेष्मातकंतथा ॥ १४० ॥उटुंवरंनखादेतभवार्थीपुरुषोत्तम । पतितैश्चक्थतेिचच्छेदनंचविवर्जयेत् ॥ १४१ ॥ पतितःस्यान्नरोराजन्पतितैस्तुसहाचरन् ॥ वृद्रोज्ञातिस्तथामित्रोदरिद्रोयोवेहि ॥ |॥ १४२॥ गृहेवासंस्थापतास्तेगृह्वृद्धिमभीप्सता। गृहेपारावताधन्यःशुकूश्चतहारिकाः॥१३॥ भवंत्येतिथपापास्तथातिला यिकू। आजोक्षाचंदनंवीणाआदर्शोंमधुसर्पिषी ॥ १४ ॥ जलाशीचैवविभूयाद्वहनित्यमिििस्थतिः ॥ धनुर्वेदेवसततंथत्कायों धेतेधनम्॥११॥पुण्येयशस्यमायुष्यंस्ग्यैस्वस्त्ययनंमहत् ॥ सर्ववर्णानुकंपार्थमयैतत्समुदात् ॥ १५२॥ आचारवन्रयुक्ते