पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥१०७lदूत्वातुर्भुक्तशिष्टभ्यक्षुधितेभ्यस्तथागृही|ास्तशुद्धपात्रेषुर्भुजीताकुपितोनृप ॥१८॥नासंदीसंस्थितेपानेनादेशेचनरेश्वर । मार्दपुरुषोश्चैमध्येचकठिनाशनम् ॥ अंतेपुनाशीचनरोगेणमुच्यते ॥ १११ ॥दिवाधानासुवसतिरात्रौचदधिसफुषु ॥ अलक्ष्मीः कोविदरेषुसर्वदैवकृतालया।॥१२॥ अनिंद्यभक्षयेन्नित्यंवाग्यतोऽन्नमकुत्सयन्॥भुक्त्वासम्यग्यथाचम्यग्राडूमुखोदङ्मुखोऽपिवा॥११३ ॥ यथावन्पुनराचामेत्पाणीप्रक्षाल्ययत्नतः ॥ अभीष्टदेवतानांचकुर्वीतस्मरणेनरः ॥१५४॥ प्राणापानसमानानामुदानव्यानयोस्तथा ॥ अत्रं पुष्टिकरंचास्तुममाद्याव्याहृतंसुखम् ॥ १५ ॥ अगस्तिरङ्किवानलश्चमुतंप्रपात्रंजरयत्वशेषम् । सुखंचमेतत्पिरणामसंभवंय |च्छत्वरोगंखलुवासुदेवः ॥ ११६ ॥ इत्युचार्यस्वहस्तेनपरिमाज्यैतथोदरम् ॥ अनायासप्रदायतिकुर्यात्कर्माण्यतंद्रितः ॥ १७ ॥ संध्यायांपथिकःकश्चित्समागच्छतिभारत ॥ पादशौचासनैग्रहःस्वागतोक्त्याचपूजयेत् ॥१८॥ ततश्चान्नप्रदानेनशयनेनचपार्थिव। दि वातिथौचविमुखोयदेकंपातकंभूवेत् ॥ ११९॥ तदेवाष्टगुणंपुंसांसूर्येहंससुखेगते ॥ गच्छेच्छय्यामस्फूटिामपिदारुमयींनृप।। १२१ ॥ नाविशालांनाभयांनासमांमलिनांनच ॥ नवजंतुमयींशाय्यॉसमातिष्ठदनापदि ॥ १२१ ॥प्राच्यदिशिशिरशस्तंयाम्यायामपिभूपते । नचास्नातांत्रियंगच्छेर्भिणींनरजस्वलाम्। ननिष्ठांवैनकुपितांनाशस्तांनचरोगिणीम् ॥ १२४ ॥ नाक्षिणांनान्यकामांनाकामांनान्य योषितम् । सुक्षामामत्यभुक्तांचस्वयंचैभिर्गुणैर्युतः।। १२५ ॥ स्नातसुगंधधृष्टोनश्रांतःक्षुधितोऽपिषा ॥ सकामःानुरागश्चय

  • ायंपुरुषोत्रजेत् ॥ १२६ ॥ चतुर्दश्यांतथाष्टम्यांपंचदश्यांचपर्वसु ॥ तैलाभ्यंगतथाभोगान्यपितञ्चविवर्जयेत् ॥ १२७॥ क्षुरक

र्मणिचांतेचस्त्रीसंभोगेचभारत | स्नायीतचैलवान्प्रातःकटभूमिमुपेत्यच ॥ १२८॥ गुरोऽपतिव्रतानांचतथायज्ञतपस्विनाम् ॥ पर १ कष्टभूमिम्-इoपा० । ॥