पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

} तुद्स्यान्नपरोक्षवादीनसहीनतः ॥ ८२ ॥ रोहतेचाग्निादग्धंवनंपरशुनाहतम् ॥ वचोदुरुक्तवीभत्संनसंरोहतिचक्षतम् ॥ ८३ ॥ नास्तिक्यवेदनिंदांचदेवतानांचकुत्सनम् ॥ द्वेषस्तंभादिमानस्यक्लैब्यंचपरिवर्जयेत् ॥ ८४ ॥ नब्राह्मणंपरिवदेन्ननक्षत्राणिदर्शयेत् ॥ तिथिपक्षस्यनबूयाद्ययास्यायुर्नरिष्यते ॥८५ ॥ तेजोनिष्ठीव्यवासश्वपरिधायाचमेदुधः ॥ जितामित्रोनृपोयश्वबलवान्कर्मतत्परः ॥८६॥ तत्रनित्यंसेत्प्राज्ञःकृतकृत्यपतौसुखम् ॥ पौरासुसंहतायत्रसतन्यायवर्तिनः ॥ ८७ ॥ यत्रस्त्रियोन्मत्सरिण्यस्तत्रवाससुखोदयः ॥ यस्मिन्कृषीवलाराष्ट्रायशोनातिभाषिणः ॥८८॥ यत्रौषधान्यशेषाणिवसेत्तत्रविचक्षणः ॥ तत्रराजन्नवस्तव्यंयत्रैतत्रितयंसदा ॥८९॥ जिगीषुःपूर्ववैरंचजनश्वविरतोत्सवः ॥ तत्रराजन्नवस्तव्यंयत्रनास्तिचतुष्टयम् ॥ ९० ॥ ऋणप्रदातावैद्यश्श्रोत्रियःसजलानदी। अवलोक्योनचादशॉमलिनोबुद्धिमत्रैः ॥९१॥ नचरात्रौमहाराजदीर्घराज्यमभीप्सता ॥ हेमकारगृहेचान्नमश्रीयान्नचविश्वसेत् ॥९२॥ नचमित्रंप्रकुर्वीतहेमकारंकदाचन ॥ भिन्नभांडचखट्वांचकुरंकुटतथा ॥ ९३ ॥ अप्रशस्तानिचत्वारियेचवृक्षासकंटकाः॥ भिन्न भांडेबलिःप्रायःखट्टायांचेहनिश्चयः ॥ ९४ ॥ नाश्रतिपितरस्तस्ययत्रकुकुरकुकुटौ ॥ वृक्षमूलेपेशाचानांसर्वेषामेवसंस्थितिः ॥ ९५ ॥ अतस्तेषांतलेर्मुजन्नश्रुतेपूयशोणितम् ॥ संस्कृतान्नभुङ्मूत्रंवालादिप्रभवंस्वयम् ॥ ९६॥ सुवासिनींगुर्विणींचवृद्धांवालातुरांस्तथा । भोजयेत्संस्कृतात्रेनप्रथमंचरमंगृही॥९७॥ अपंसकेवलंभुक्तवद्वगोवाहनादिकम् ॥ योभुक्तचाहिज्येष्ठप्रेक्षतामप्रदायच ॥९८॥ वैश्वदेवं ततकुर्याद्यावदाहुतयक्रमात् । प्रथमांब्रह्मणेद्द्याग्रजानांपत्येततः॥९॥ तृतायाँचैवगृद्येभ्यःकश्यपायतथापराम्॥ ततश्चानुमतेद द्याद्दत्त्वागृहवलिंततः॥ १०० ॥ पूर्वाख्यातंमयायतेनित्यकर्मक्रियाविधौ ॥ दद्यादथधरित्रीणांदद्यातुमणिकत्रयम् ॥ १०१ ॥ प्राच्या दिक्रमयोगेनद्रादीनांििक्षपेत्। ब्रह्मणेचान्तरिक्षायसूर्यापचयथाक्रमम्।। १०२॥ िवधेभ्यश्चैवदेवेभ्योंविश्वभूतेभ्यएच ॥ कृत्वापस व्यंवायव्यंयक्ष्मैतत्तेनिवेदयेत् ॥ १०३॥ ततश्चाग्रंसमुद्धत्यहंतकारोपकल्पितम् ॥ यथाविधियथान्यायंब्राह्मणायोपपादयेत् ॥ १०४॥ दत्वाविधिभ्योर्देवेभ्योगुरुभ्यसु” च ॥ पुण्यगंधांवरधरोमाल्यधारीनरेश्वर ॥ १०५॥ नैकवत्रधरोऽश्रीयान्नापादोमहीपते ॥