पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

|९९॥ मारोहेत्कूलच्छायांनसंश्रयेत् ॥ विद्विष्टपतितोन्मत्तवहुवैरादिसंकरैः॥६०॥ वं नारोहेच्छिरंतरोः॥ नहुंकुर्याच्छचैवावगंधोहोमः॥६३॥नकुयातसंघर्षनकुर्याच्छनासिकाम् ॥ नासंस्पृष्टमुखोयाच्छास कासौचवर्जयेत् ॥ ६४ ॥ नीचैर्हसेत्साब्दंचनसुचेत्पवनंबुधः ॥ नान्नवाद्येच्छिद्यान्ननखैश्वमहलिखेत् ॥ ६५ ॥ नमश्रुभक्ष येचैनलोष्टनिचमर्दयेत् । पादेनाक्रमेत्पादनपूज्याभिमुखंनयेत् ॥ ६६ ॥ नोचासनेसमासीतगुरोरग्रेकदाचन ॥ तस्मात्सदाचारपरोभवेत्कामचरोनहि ॥६७॥ लोकद्वयेशुभंप्रेप्सुप्रेत्यस्वर्गेमहीयते ॥ चतुष्पथंचैत्यतरुंस्मानोपवनानेिच॥६८॥ दुष्टस्त्रीसंनिकर्षचवर्जयेििसर्वदा ॥ ग्रीष्मवर्षासुचच्छत्रीमौनीराौवनेषुच ॥ ६९ ॥ केशास्थिकंटकामेध्यालिभस्मतुषांस्तथा ॥ स्नानाद्रधरणींचैवदूरतःपरिवर्जयेत् ॥७०॥ पंथादेयोब्राह्मणेभ्योराजभ्यध्रीभ्यएच ॥ विद्याकिस्यगुण्यिाभारतस्यमहीयसः॥७१॥ मृकांधवधिराणांचमतस्योन्मत्तकस्यच ॥ उपानद्वचमात्यंचधृतमन्यैर्नधारयेत् ॥७२॥ नहीदृशमनायुष्यलोकेचिनविद्यते ॥ यादृ| शंपुरुषस्येहपरदारांपसंवनम् ॥७३॥ नचष्योस्रषुकतव्यादारारक्ष्याप्रयत्नतः ॥ अनायुष्याभवदंष्यातस्मात्तांपरिवजेयत् ॥७४॥ वर्जनीयामहाराजनिशीथेभोजनक्रियाः॥७६॥ नोवैजानुचिरंतिष्ठन्नरहस्यएरोभवेत् ॥ तद्वोपविशेत्प्राज्ञपादेनाक्रम्यवासनम् ॥७॥ नचातिरक्तवासास्यचित्रासितधरोऽपिवा ॥ नचकुर्याद्विपर्यासंवासोनविभूषणे ॥७८॥ म्रीकृशानावजानीयाद्दीर्घमायुर्जिजीविषुः ॥ ब्राह्मणंक्षत्रियंसर्वसर्वेह्याशीविषोपमा॥७९॥हन्यादाशीविषकुद्धोयावत्स्पृशतिया ॥ क्षत्रियोऽपिदहत्क्रुद्धोयावत्पश्यतितेजसा॥८० ब्राह्मणःकुलंन्याद्वयानेनावेक्षितेनच ॥ नातिकल्पंनातिसायनचमध्यदनतथा ॥८॥ नाज्ञातैसहगंतव्यनैकेनबहुभिसह ॥ नारुं |१| १ सनादं च-३० पा० । अ०