पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लम्॥ कुर्यातुरुष्क रैर्माणंफलमयान्स्तनान् ॥४॥ तद्वच्छर्करयजिह्वांगुडक्षीरमयंमुखम्॥ ौममृत्रेणलांगूलंरोमाणिसितसर्षपैः॥५॥ ताम्रपात्रमयंपृष्ठकुर्याच्छूदासमन्वितः ॥ ईदृशूपांतुसंकल्प्यघृतधेनुनराधिप ॥ ६ ॥ तद्वत्कल्पनयाधेनोसंचपरिकल्पयेत् ॥|अ०११ मैत्रेणानेनराजेन्द्रतांसमभ्यच्र्यबुद्धिमान् ॥ ७॥ आज्यतेजःसमुद्दिष्टमाज्यंपापहरंपरम् ॥ आज्यंसुराणामाहारःसर्वमाज्येप्रतिष्ठितम् ॥८॥ त्वचैवाज्यमयीदेविकल्पितासिमयाकिल ॥ सर्वपापापनोदायसुखायभवभामिनि ॥ ९ ॥ तंचविमहाभागमनसैवघृतार्चिषा । इत्युदाहृत्यविप्रयतांगांतुप्रतिपादयेत् ॥ दत्वैकरात्रंस्थित्वाचघृताहारोयतत्रतः ॥१२॥ अनेनचविधानेनवनीतमयीशुभा। दात व्यापतेधेनुन्यूनाधिकविवर्जिता ॥ १३ ॥ शृणुपार्थमहावीोप्रदानफलमुत्तमम् ॥ घृतक्षीरमहानद्योयत्रायसकर्दमा ॥ १४ ॥ घृतधेनुप्रदायतितत्रकामैःसुपूरितः ॥ पितुरूश्चयेसप्तपुरुषास्तस्ययेऽप्यधः ॥ १५ ॥ तांस्तेषुनृपलोकेषुसनयत्यस्तकल्मषान्। सकामानामियंव्युष्टिःकथितानृपसत्तम ॥१६॥निष्किल्बिषंपर्दयांतिनिष्कामाघृतधेनुदा ॥ घृतमघृितंसोमस्तन्मयाःसर्वदेवताः॥१७॥ घृतंप्रयच्छतांभीताभवंत्यखिलदेवताः ॥ १८ ॥ मायाजलंसुतकलत्रमहोर्मिमालंलोभोग्रनऋविषमंबहुपुण्यभाजः ॥ लग्रानिमग्व पुषोघृतषेनुपुच्छेसंसारसागरमपारमहोतरंति ॥ १९ ॥ इति श्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेघृतधेनुदानव्रत विधिवर्णनंनामचतुपंचाशदुत्तरशततमोऽध्यायः॥१५४॥८॥युधिष्ठिरउवाच॥कृष्णकृष्णमहावहोसर्वशास्त्रविशारद् | कथयस्वेहदानाना मुत्तमंयत्प्रकीर्तितम्॥lयेनदत्तेनदानानिसर्वाण्येवभवंत्र्यंत:। सर्वकामसमृष्टिश्चसर्वपापक्षयोभवेत्॥२॥प्रायश्चित्तविशुद्विश्वतन्मेकथयसु ब्रl ॥श्रीकृष्णउवाच॥ ॥ शृणुराजन्प्रवक्ष्यामिदानानामुत्तमोत्तमम्॥३॥ख्यातंलवणधेन्वाख्यंसर्वकामप्रदंतृणाम्॥ यांद्वाब्रगृहाग |ऋपितृहागुरुतल्पगः॥४॥विश्वासघातीकूरात्मासर्वपापरतोऽपिवामुच्यतेनात्रसंदेहशिवलोकंसगच्छति ॥५॥ सुभगोधनसंपन्नोदीर्षायुरप १| १शुभे-इ०पा०२अतुलाधिकवर्जिताम्-इ०पा०३ महाभाग-इ०पा०४प्रपूजितः-इ०, प्रपूरिताः-३०चपा०॥५ अपकल्मषम्-३०पा०॥६ उत-इ०पा०) ॥१८