पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दीनांयोनिंतस्माचपक्षिणाम् ॥ ५६॥ ततश्चपशुतांप्राप्यनरत्वमभिवांछति ॥ ततोमानुष्यतांप्राप्यनरोयोनिकृतात्मनाम् ॥ ५७॥ तांप्रा प्यचश्रियंपरांनरामायाविमोहिताः ॥ दुस्तरापिसुसाध्यासामायाकृष्णस्यमोहिनी ॥ ५८ ॥ विद्यतेसामनोन्यस्तासुधैवमधुसूदने ॥| अवाप्यैवंचगार्हस्थ्यमवाप्यैवंचतत्परम् ॥ ५९ ॥ छिनत्तिवैष्णवीमायांकेशवार्पितमानसः ॥ अविरोधेनविषयान्भुञ्जन्विष्णुसमाश्रयेत् ॥ ॥ ६० ॥ भुक्त्वानरस्तरत्येनांविष्णोर्मायांसुदुस्तराम् ॥ ईदृग्बहुफलाभक्तिभ्सर्वधातारकेशवे ॥ ६१ ॥ माययातस्यदेवस्यतांनकुवैतिमो; हिताः ॥ मुधैवोतंसुधापानंमुधातद्विविचेष्टितम् ॥ ६२ ॥ सुधैवजन्मतन्नष्यूत्रनाराधितोहरिः ॥ आराधितोहियपुंसामैहिकामुष्मिकंफ |लम् ॥ ६३॥ ददातिभगवान्देवकस्तंनप्रतिपूजयेत् ॥ संवत्सरास्तथामासाविफलादिवसाश्वते ॥ ६४॥ नराणांविषयांधानायैस्तुनारा धितोहरिः॥योनवित्तद्विविभवैर्नवासोभिर्नभूषणैः ॥६५॥ तुष्यतेहदयेनैवकस्तमीशंनपूजयेत्॥जलधेनोस्तुमाहात्म्यंनिशाम्येष्टविधंनराः॥ |॥ ६॥ नावयच्छंतितेषाँवैविवेककुत्रतिष्ठति ॥ कर्मभूमौहिमानुष्यंजन्मनामयुतैरपि ॥६७॥ स्वर्गापवर्गफलदंकदाचित्प्राप्यतेनरैः ॥ संप्राप्यचनयैर्विष्णुस्तोषितोजलधेनुना॥६८॥तेजनाभ्रष्टजन्मानोवंचितास्तस्यमायया॥ऊध्र्ववाहुर्विरौम्येषदृष्टलोकद्वयोऽस्मिभोः॥१९॥ शिकोहियममार्गेसुदुस्तरे ॥७१॥विचिन्त्यतत्सत्यमेतन्मनकृष्णेनिवेश्यताम् ॥ इष्टनकंक्रतुशतेनसुदुष्करेणछेशाधिकेनकेिमुकृतैनियमै| तैश्च ॥ दत्वाद्विजायपितृराजगृहंगतस्यद्येकाऽपिगौर्जलमयीसुखमातनोति॥७२॥इति श्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिर। संवादेजलधेनुदानव्रतविधिवर्णनंनामत्रिपंचाशदुत्तरशततमोऽध्यायः ॥ १५३॥ छ ॥ ॥ श्रीकृष्णउवाच ॥ ॥ घृतधेर्नुप्रवक्ष्यामितांश्रृणु ुष्वनरोत्तमlदीयतेयेनविधिनायादृष्ट्रांचकारयेत्॥१॥ाँव्यस्यसर्पिषकुंभून्गंधमाल्यविभूषितान् ॥ कांस्योपदोहसंयुक्तासितवस्रावगुंठि तान् ॥ २ ॥ इक्षयष्टिमया:पादाःखुरारौप्यमयास्तथा॥ सौवणेचाक्षिणीकार्येश्ड़ेचागुरुकाष्टके ॥३॥ सप्तधान्यमयपार्थेपटोणेनचकम् १ तत्रैव-इ०पा०२आलंब्यकृष्णे-इoपा०॥३-गव्यस्य सर्पिषःकुम्भं गन्धमाल्यविभूषितम्कांस्योपधानसंयुतं सितवस्रावगुंठितम्-इ०पा०४कुर्यात्-इ०पा०॥