पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

|५७॥|वः। नमकृष्णायहरयेष्णिवोष्णिवेनमः॥३५॥ दृषीकेशायकेशायूजगात्रेच्युतायच॥नमपङ्कजनेत्रायनमपङ्कजनाभये ३६॥ जनार्दनायश्रीशायश्रीभीतवाससे ॥ गोविंदायनमोनित्यंनमश्चोदधिशानेि ॥ ३७ ॥ नमःकमलनेत्रायनृसिंहायनिदिने ॥|| शाङ्गिणेशितखङ्गायशाङ्खचक्रगदाभृते ॥ ३८ ॥ नमोवामनरूपायकांतलोकत्रयायच ॥ वराहरूपायतथानमोयज्ञाङ्गधारिणे ॥३९॥ व्याप्ताशेषदिगंतायानंतीयपरमात्मने॥ वासुदेवनमस्तुभ्यंनमकैटभमृदिने॥४०॥केशवायनमोरांमनमस्तेस्तुमहीधर। नमोऽस्तुवासुदे वायद्येवमुचरितेचतैः॥ ४१॥ शम्राणिकुंठतांजामुरनलश्चापशीतम् ॥ समभज्यंतवघ्राणिसमुत्पेतुरयोमुखाः ॥ ४२॥ संशुष्काः |ारसरितःपतिशाल्मलिढुंमः॥ प्रकाशास्तमसोजग्मेनरकाद्रानुभिःसह ॥ ४३ ॥ वौचर्युजन्पवनोऽप्यसिपत्रवनंततः ॥ निरुत्सा हाजडवियोवभूवुर्यमकिंकराः ॥ ४४ ॥ जातागंगाबुवाहिन्यपूयशोणितनिमगाः ॥ दिव्यःसुगंधिपवनोमनश्रीतिकरस्तथा ॥ ४५॥ यित्वाचतानाहसकृष्णायकृतांजलिः ॥ ४७॥ समाहितमतिर्भूत्वाधर्मराजोनरेश्वर। िवष्णोदेवजगातर्जनार्दन्जगत्पते ॥४८॥प्रण मयेऽपिकुर्वन्तितेषामपिनमोनमः॥ अच्युतायाग्रमेयायमायावामनरूपिणे॥४९॥प्रणामंयेऽपकुर्वन्तितेषामपिनमोनमः ॥ नमस्तेवासुदेवा यधीमतेपुण्यकीर्तये ॥५०॥ प्रणामयेचकुवैतितेषामपिनमोनमः॥ तस्यज्ञवराहस्यविष्णोरमिततेजसः ॥६१॥ एवंस्तुत्वादृषीकेशं धर्मराजस्यपश्यतः॥विमानवरमारुहानारकाििदवंययुः॥५२॥ मुलोऽपिमहाबुद्धिक्षेतदखिलंनृप ॥ जातिस्मरोऽभवद्विशकण्वगो त्रेमहामुनिः॥ ५३॥ संस्मृत्यमवाक्यानिविष्णोर्माहात्म्यमेवच ॥ जलधेनोस्तुमाहात्म्यंसंस्मृत्येदमगायत ॥५४ ॥ अहोमुदुस्तरा विष्णोर्मायेयमतिगह्वरी ॥ ययामोहितचित्तस्तुनतिपरमेश्वरम् ॥ ५ ॥ जीवोगच्छकिीटवंयूकमकुणयतिाम्। तस्मादुमलता ॥१ १ उदकशायिने-इ० पा० । २३शाताय-इ०पा०। ३व्यापिन्नमस्तेऽस्तु महीभृते-इoपा० । ४ शीतलः-३०प०।