पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यिनः ॥ शेषपर्यकायनःश्रीमाश्छाङ्गविभूषितः ॥ ११ ॥ जलशायीजगद्योनिःप्रीयतांमकेशवः ॥ इत्युचार्यजगन्नाथंविप्रायप्रतिपाद्य (ताम् ॥ १२ ॥ तद्दिनंगोत्रतस्तिष्ठच्छूद्रयापरयायुतः ॥ अनेनविधिनादत्त्वाजलधेर्नुजनाधिप ॥ १३ ॥ सर्वभोगानवाप्रतियेदिव्याये |चमानुषाः॥ शारीरारोग्यमतुलंप्रशामंसर्वकालिकम् ॥ १४ ॥ नृणांभवंतिदत्तायांसवेंकामानसंशयः ॥ अत्रापिथूयतेभूपमुद्रलेनमहात्म ना ॥ १५ ॥ जातिस्मरेणयङ्गीतमिहाभ्येत्यपुराकिल ॥ समुद्वलःपुराविप्रोयमलोकगतोमुनिः ॥ १६॥ ददर्शयातनानेकाःपापकर्मकृतां नृणाम् ॥ दीप्तामितीक्ष्णयन्त्रस्थाश्वाथतैलमयास्तथा ॥ १७॥ उष्णक्षारनदीपाताभैरवापुरुषर्षभ ॥ व्रणक्षारनिपातोथकुंभीपाकम} हालयाः ॥ १८ ॥ तादृष्टायातनाविश्वकारपरमांकृपाम् ॥ आहादंतेतदाजग्मुःपापास्तदनुकंपया ॥ १९ ॥ तंदृष्टानारकाकेचित्स्थि त्वातद्वलोकिनः ॥ तदवस्थंविलोक्याथमुनिर्नारकिमण्डलम् ॥ २० ॥ धर्मराजंसपप्रच्छतेषांप्रशामकारणम् ॥ तस्मैचाचष्टराजेन्द्रता वैवस्वतोयमः॥ २१ ॥ आह्यादहेतुमधिकंनारकाणांनरोत्तम ॥ दानानुभावात्सर्वेषांनारकाणांद्विजोत्तम ॥२२॥ सप्रवृत्तोऽयमाहा दःकारणंतच्छ्णु ष्वमे ॥ त्वयाभ्यच्र्यजगन्नाथंसर्वेशंजलशायिनम् ॥ २३॥ जलधेनुःपुरादत्ताविधिवद्विजपुङ्गव ॥ तस्मात्त्वजन्मनोऽती तेतृतीयेद्विजन्मनि ॥२४॥ तस्यदानस्यतेव्युष्टिरियमाह्लाददायिनी ॥ येत्वांपश्यंतिशृण्वंतियेचध्यायंतिमानवाः॥२५॥श्रृणोषियांश्ववेि? प्रेन्ट्रयांश्चध्यायसिपश्यसि॥ िनवृत्तिपरमातेषांसर्वाहाद्प्रदायनी ॥२६॥ सद्योभवतिमाऽवंद्विजातेकुरुविस्मयम् ॥ आहादहेतुजननं नास्तिविप्रेन्द्रतादृशम्॥२७॥जलधेनुर्यथानृणांजन्मान्येकोनविंशतिम्॥ नदोोनज्वरोनार्निक्रुमोद्विजायते ॥२८॥ अपिजन्मसृहन्नेऽ पिजलधेनुप्रदायिनाम् ॥ सत्वंगच्छगृहीत्वार्धमस्मत्तोद्विजसत्तम॥२९॥येषांसमाश्रयकृष्णेननियम्यातेिमयाकृष्णस्तुपूजितोयैस्तुयेकृ शष्णार्थमुपोषिताः॥३०॥यैश्वनित्यंस्मृतःकृष्णोनतेमद्विषयोपगा। नमकृष्णाच्युतानंतवासुर्देवेत्युदीरितम् ॥३१॥ पैर्भावभवितैर्विग्रन तेमद्विषयोपगाः ॥ दानंददद्रियैरुक्तमच्युतःप्रयतामिति ॥३२॥श्रदापुरःसरैर्विप्रनतेमद्विषयोपगाः॥ सएनाथसर्वस्यतात्रियोगकरा | १ व्युष्टिफलमित्यर्थः-। २यैःकृष्णार्थमुपोषितम्-इ० पा० । ३ येस्तु-इ० पा० ।