पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हंशयनंत्रियः ॥३३॥विभज्यमानान्येतानिदातारंपातयंत्यधः॥ सातुविक्रयमापन्नादहत्यासप्तमंकुलम् ॥३४॥ अस्यादानप्रभावेनविमानं "" सर्वकामिकम् ॥ समारुह्यनरोयातियत्रदेवोरिःस्वयम्॥३५॥एषाचैवप्रदातव्याप्रयतेनान्तरात्मना ॥ पौर्णमास्यांचमाघस्यकार्तिक्यांचैव अः भारत॥३६॥चन्द्रसूर्योपरागेतुविषुवेअयनेतथा॥षडशीतिमुखेचैवव्यतीपातेतुसर्वदा ॥३७॥ वैशाख्यांमार्गशीष्वागजच्छायासुचैवहि॥ एषातेकथितापार्थतिलधेनुर्मयानघ ॥ ३८॥यातिधेनोरोमाणिगात्रेषुनृपपुङ्गव ॥ तावद्वर्षसहस्राणितदास्वर्गेमहीयते ॥ ३९ ॥ यश्चगृतिविधिवद्दीयमानांचपश्यति ॥ अनुमोद्यतेचैवतेसर्वेस्वर्गगामिनः ॥ ४० ॥घेतुंधनाधिपतयोमगधोद्भवेनमानेनयेतिलमयीं चतुराठकेन । कृत्वायथोक्तरचनांकृतचारुवत्सांयच्छंतितेभुविभवंतिविमुक्तपापाः ॥ ४१ ॥ प्रतिगृह्णामिदेवित्वांकुटुंवभरणायच । कामानयाद्यास्माकंधेनोत्वंसर्वदाह्यसि ॥ ४२ ॥ इति श्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेतिलधेनुदानव्रतवि धिवर्णनंनामद्विपंचाशदुत्तरशततमोऽध्यायः ॥ १५२॥ ॥ छ ॥ ॥ श्रीकृष्णउवाच ॥ ॥ जलधेर्नुप्रवक्ष्यामिप्रीतयेदत्यायया । देवदेवोटषीकेशःपूजितःसर्वभावूनः ॥ १ ॥ जलकुंभूनरव्याघ्रस्थापयित्वामुपूजितम् ॥ रत्नगर्भतुतंकृत्वाग्राम्यैवान्यैःसमन्वितम् । ॥ २ ।। सितवस्रयुगच्छत्रंदूर्वापछवशोभितम् ॥ कुष्ठमांसीपुरोशीरवालकामलकीयुतम् ॥ ३ ॥ ग्रियडुपत्रसहितंसितयज्ञोपवी तिनम् ॥ सच्छत्रंसोपानहंचद्र्भविष्टरसंस्थितम् ॥ ४ ॥ चतुर्भिसंयुतंरोप्यंतिलपात्रैश्चतुर्दिशम् । स्थगितंदधिपात्रेणघृतक्षौद्र |वतामुखम् ॥ ६ ॥ सवत्सांचप्रतिष्ठाप्यगोमयेनोपशोभिताम् ॥ स्रग्दामपुच्छींकुर्वीताम्रदोहनकान्विताम् ॥ ६ ॥ ततःसम भ्यच्र्यविभुवासुदेवंसनातनम् ॥ पुष्पधूपोपहारैश्वयथाविभवमात्मनः ॥ ७ ॥ संकल्प्यजलधेनुचकुंभंतमभिमंत्र्यच ॥ विष्णोर्वक्ष सियालक्ष्मीस्वाहायाचविभावसोः ॥ ८॥ सोमशक्रार्कशक्तियधेनुरूपेणास्तुमे ॥ एवमामंत्र्यविधवृत्तफलांवत्सकान्वताम् ॥|| ॥ ९॥ भक्यासंपूज्यगोविंदंजलशायिनमच्युतम् ॥ तिस्रधरंशांतोवीतरागोविमत्सर ॥ १०॥ द्वाशिायराजेन्द्रप्रीत्यर्थजलशा " | १ सवंशः-३०प० । २ कुष्ठमांसीपुरोशीरनालकैल्विसंयुतम्-इ० पा० । ३ सितवत्रेण संवीतो वीतरागः-३०,सितवत्रेण संवीतम्-इ०च पा० । | }