पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्रग्दामपुच्छांकुर्वीतनवनीतस्तनान्विताम्॥१२॥सितवस्रशिरालंदांसितसर्षपरोमिकाम् ॥ फलैर्मनोहरैरत्रैर्मणिमुक्ताफलान्विताम् ॥१३॥ ईदक्संस्थानसंपन्नांकृत्वाश्रद्धासमन्वितः ॥ कांस्योपदोहनांदद्यात्पर्वकालेसमागते ॥ १४ ॥ यालक्ष्मीःसर्वभूतानांयावैदेवेष्वास्थता ॥ धेनुरूपेणूसादेवीममूपापंच्यपोहतु ॥१५॥ तप्रदक्षिणांत्वापूजयित्वाप्रणम्यच ॥ सदक्षिणामयातुभ्यंदूत्युक्त्वावसर्जयेत् ॥१६॥ अनेनविधिनादत्त्वातिलधेर्नुनराधिप ॥ सर्वपापविनिर्मुक्तोपरंब्रह्माधिगच्छतेि ॥ १७ ॥ यश्वगृहातिविधिवदीयमानांप्रमोदते ॥| दीयमानांप्रशंसंतियेचसंदृष्टमानसाः ॥१८॥ तेंॉपदोषविनिर्मुक्ताब्रह्मलोकंव्रजंतिते ॥ प्रशांतायसुशीलायवेदैव्रतरतायच ॥ १९ ॥ धेर्नुतिलमयींदत्वानशोचतिकृताकृते ॥ त्रिरात्रंयस्तिलाहारस्तिलधेनुप्रदोभवेत् ॥ २० ॥ एकाहमथवाराजन्नच्छेदंतरात्मना ॥ दानाद्विशुद्विपापस्यतस्यपुण्यवतोनृप ॥२१॥ चान्द्रायणाद्भ्यधिकंकथितंतिलभक्षणम्॥वालत्वेचैवयत्पापंयौवनेवाईकेतथा ॥२२॥ वाचाकृतंतुमनसाकर्मणायचसंचितम् ॥ उद्कष्टीवनेचैवनमस्नानेनयद्रवेत् ॥ २३ ॥ सुशलेनोद्यतेनापिलंवितेब्राह्मणेतथा ॥ वृष लीगम्नेचैवगुरुदाराभिगामिनि ॥२४॥ सुरापानेनयत्पापमभक्ष्यस्यचभक्षणात् ॥ तत्सविलयंयातितिलधेनुप्रदायिनाम् ॥ २५ ॥ यममार्गेमहाघोरेमदीवैतरणस्मृिता ॥ वालुकायाःस्थलंचैवपच्यतेयत्रपापिन ॥ २६ ॥ यत्रलोहमुखाःकाकायत्रश्वानोभयावहाः ॥ निकृत्यपापिनांमांसंभक्षयंतिबुभुक्षिताः ॥ २७ ॥ असिपत्रवनंचैवलोहकंटकशाल्मलीम् ॥ एतान्सर्वानतिक्रम्यतोयमपुरंत्रजेत् ॥२८॥ विमानेकांचनदियेमणिरत्नविभूषिते । तत्ररुह्यनरश्रेष्ठगच्छतेपरमाङ्गतिम् ॥ ३९। गुणहीनेनदातव्यानदातव्याधनेश्चरे । कुण्ड गोलेचलुब्धेचनचदेयाकदापिसा ॥३०॥ एकाएकस्यदातव्यामुनिभिःकथितंपुरा॥अरण्येनैमिषेपार्थनारदेननिवेदितम् ॥३१॥ तत्तेहंसंप्रव क्ष्यामिसम्यक्कलसहस्रदम् ॥ इदंपुण्यंपवित्रंचमाङ्गल्यंकीर्तिवर्धनम्॥३२॥विप्राणांश्रावयेच्छूद्वेअनन्तफलमश्रुते॥वहूनांनप्रदेयानिगौ १ पर्वकालं समीक्ष्य च-इ०पा० । २ अशेषशोकनिर्मुक्ताः प्रयान्ति परमां गतिम्-इ०पा० । ३ वेदव्रतधराय च-३०पा० । ४ नयुच्छेन्न प्रमाद्येदित्यर्थ । युच्छ प्रमादे धातुः ।