पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

००||धिनाधेर्नुयेविप्रायप्रयच्छति ॥ ३२ ॥ सर्वकामसमृद्वात्मास्वर्गलोकंसगच्छति ॥ सप्तपूर्वान्सप्तपरानात्मानचैवमानवः॥३३॥ सप्तउि०॥ जन्मकृतात्पापान्मोचयत्यवनीपते ॥ पदेपदेऽश्वमेधस्यगेशातस्यचमानवः॥३४॥ फलमाप्तोतिराजेन्द्रदक्षायैवैजगौहरिः ॥ सर्वकामप्रदा सात्यासर्वकालेयूपार्थिव।३६| भवत्यौपापहरायाद्रिश्चतुर्दश। सर्वेषामेवपापानांकृतानामिपजानता॥३६॥प्रायश्चितमिदं प्रोक्तमनुतापोपवृहितम् ॥ सर्वेषामेवदानानामेकजन्मानुगंफलम् ॥ ३७॥ ब्राह्मणेःक्षत्रियैश्यैशूद्वैश्चान्यैश्चमानवैः ॥ लोकाकामं गमा:प्राप्ताद्त्वैतद्विधिनानृप ॥ ३८ ॥ गोभ्योंधिकंजगतिनापंरमस्तिकिञ्चिद्दॉनंपवित्रमितिशास्त्रविदोवदंति। तत्संपदःसुरसश्चसमीह मानैर्देयाःसदैवविधिनाद्विजपुङ्गवाय ॥ ३९ ॥ इति श्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेप्रत्यक्षधेनुदानव्रतविधि वर्णनंनामैकपंचाशदुत्तरशततमोऽध्यायः ॥१५१॥४lश्रीकृष्णउवाच ॥ अथातःसंप्रवक्ष्यामिधेनूनांकल्पनानृप॥विशेषविधिनायाश्चदेयाः कामानभीप्सुभिः॥१॥ कामंयद्दीयतेदानंसमग्रंतत्सुखावहम्। असमग्रंतुदोषायभवतीहपरत्रच ॥२॥ तस्मान्नदक्षिणाहीनंविधानविकलं तथा।। देयंदानंमहाराजसमग्रफलकाम्यया ॥३॥ अन्यथादीयमानंतदहंकारायकेवलम् । प्रत्यक्षचार्थहानिःस्यान्नवातत्फलदंभवेत्॥४॥ तिलधेर्नुप्रवक्ष्यामिश्णुपार्थिवसत्तम ॥ वाराहेणपुराप्रोक्तांमहापातकनाशिनीम् ॥ ५ ॥ यांदत्वाब्रह्महागोप्तापितृहागुरुतल्पगः ॥ अगाराहीगरदुःसर्वपापरतोपिवा ॥ ६ ॥ महापातकयुक्तश्चसंयुक्तश्चोपपातकैः ॥ मुच्यतेह्यखिलैःपापैःस्वर्गलोकंचंगच्छति ॥७॥ अनुलिप्रेमहीपृष्टकृष्णाजिनसमावृते ॥धेर्नुतिलमयकृत्वादर्भानास्तीर्यसर्वतः ॥ ८ ॥ तिलाःथेतास्तिलाकृष्णास्तिलागोमूत्रवर्णका तिलानांचविचित्राणांधेर्नुसर्वांचकारयेत् ॥९॥ द्रोणस्यवत्सकंकुर्याचतुराठकिकांचगाम् ॥ स्वर्णगीरौप्यखुरांगंधवर्णवतीतथा॥१०॥ कार्याशर्करयाजिह्वागुडेनास्यंचकंवलम् ॥ इक्षुपादांताम्रपृष्टींशुक्तिमुक्ताफलेक्षणाम् ॥ ११ ॥प्रशस्तपत्रश्रवणांफलदंतवतीशुभाम्। १ जन्म चतुर्दश-इ० पा०। २ देवानामेतज्जन्मांतरं फलम्-इ० पा० । ३ कामदुधाः-इ० पा० । ४ पुण्यम्-इ०प० ।५ सर्वपापकरोऽपि वा-इपा० ।४॥ ६ सः-इ०पा० ।७ वस्राजिनसमावृते-इ०पा० ।८ गोमूत्रसंभवाः-इ०पा० ।९ शुचिमुक्ताफलेक्षणाम्-इ०पा० ।